SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ [ २ ] स्त्रयं विष्णुः सूर्यः सुरपतिरथो सिंह इति किं गुणैर्नानाप्येषां हरिरिति जनैस्तर्कित-पदम् । विभात्येवं येषां स्फुरदुरु-यशोराशिरभितो नमस्तेभ्यः श्रीमज्जिनहरि - गुरुभ्यो विनयतः ||५|| पुरे रोहीणाख्ये जनक - जननी-हर्ष - बहुलं, महाज्ञाते वंशे जननमिह येषां समभवत् । जगज्जातं सर्वं तदनु वत चित्रं सुखमय, नमस्तेभ्यः श्रीमज्जिनहरि-गुरुभ्यो विनयतः ॥६॥ सुखाम्भोधि - श्रीमत्सुगुरु--भगवत्पूज्य-पदगा उक गृहीत्वा प्रव्रज्यां प्रवचन- सुधास्वाद- सुभगाः । प्रसत्तेः पूज्य- श्रीछगन-सुगुरोर्ये जनमता, नमस्तेभ्यः श्रीमज्जिनहरि-गुरुभ्यो विनयतः ॥७॥ महाराजस्थाने सुजन - बहुले गुर्जरवरे सुराष्ट्रे बङ्गेऽङ्गे जनपद - विहारं विदधताम् । यशोगाथा गीता सुकवि - विबुधैः प्राप्त सुवृषै नमस्ते यः श्रीमज्जिनहरि-गुरुभ्यो विनयतः ||८|| ( शार्दूलविक्रीडितम् ) इत्थं षट् ख ख युग्म सम्मित पदे वर्षे सुपौषेऽसि तेऽ ष्टम्यां श्री गुरवः समाधि - सहिताः स्वर्गं गतास्ते मम । तीर्थे श्रीफलवृद्धि - पार्श्व - सुपुरे विद्यालय -स्थापकाः साहाय्यं कलयन्तु साम्प्रत मलं नित्यं कवीन्द्र - स्तुताः ॥६॥
SR No.022727
Book TitleShreechandra Charitra
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherJinharisagarsuri Jain Gyanbhandar
Publication Year1952
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy