SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री वीतरागाय नमः श्री षट् पुरुष चरित्र. નિવિઘ પણે ગ્રંથની સમાપ્તિ થવા માટે ભાષાંતર त्तय ४२, ___ मंगलाचरण. ध्यायं ध्यायं शान्तिनाथं हृदब्जे ॥ नोमं नाम श्रीगुरोः पादयुग्मम् ॥ भाषायां पादपूरुषीयं चरित्रम् ॥ गौर्जयाँ वै लिख्यतेऽदो यथाधि ॥ १ ॥ મંગલાચરણ श्री अर्हन्तश्चतुस्त्रिंशन्महातिशय शालिनः ॥ श्री धर्मस्य प्रभावेन जयन्ति जगदुत्तमाः॥ અર્થ-શેત્રીશ મોટા અતિશયથી શોભતા તથા જગતમાં અતિ ઉત્તમ એવા શ્રી અરિહંત ભગવાન ધર્મના - प्रभावथा नय पामे छे. अर्थ कामश्च मोक्षश्च प्रवर्तन्ते यतस्रयः ॥ स श्री धर्मः कथं न स्यात् करणीयः सदानृणाम् ।।
SR No.022724
Book TitleShat Purush Charitra
Original Sutra AuthorN/A
AuthorKshemankar Gani, Charitravijay
PublisherMahavir Jain Charitra Ratnashram
Publication Year1935
Total Pages148
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy