SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३८३ चतुर्थः प्रस्तावः जायपच्चभिन्नाणो सहरिसं पाएसु निवडिय गाढं परुन्नो, भणिउमाढत्तो तुह विरहे मम नरवर! वरिसं व दिणं न जाइ पज्जंतं । हिम-हार-चंद-चंदणरसावि दूरं तविंति तणुं ।।१।। भवणं पेयवणं पिव पणइणिवग्गो य डाइणिगणोव्व | सयणावि भुयंगा इव न मणंपि मणा सुहाविंति ।।२।। एत्तियदिणाइं लोएण धारिओ कहवि गुरुनिरोहेण | जंतो इण्डिं विदेसे जइ नाह! तुमं न इंतोऽसि ।।३।। तो एयं वरभवणं एसो धणवित्थरो इमे तुरया। एसो किंकरवग्गो पडिवज्जसु तं महीनाह!||४|| जुम्मं । 'तव विरहे मम नरवर! वर्षमिव दिनं न याति पर्यन्तम् । हिम-हार-चन्द्र-चन्दनरसाः अपि दूरं तापयन्ति तनुम् ।।१।। भवनं प्रेतवनम् इव प्रणयिनीवर्गः च डाकिनीगणः इव । स्वजनाः अपि भुजङ्गाः इव न मनसि अपि मनाक् सुखयन्ति ।।२।। एतावन्दिनानि लोकेन धारितः कथमपि गुरुनिरोधेन । अयास्यम् इदानीं विदेशे यदि नाथ! त्वं न अयास्यः ।।३।। तस्मादेतद् वरभवनम्, एषः धनविस्तारः, इमे तुरगाः । एषः किङ्करवर्गः प्रतिपद्यस्व त्वं महीनाथ!' ।।४।। युग्मम् । હે નરવર! તારા વિયોગે મને એક દિવસ પણ વરસતુલ્ય થઇ પડ્યો, તેમજ હિમ, હાર, ચંદનનો રસ કે ચંદ્રમા એ બધા મારા દેહને બહુ જ ગરમ ભાસતા હતા. (૧) ભવન તે સ્મશાન સમાન, સ્ત્રીઓ ડાકિણીતુલ્ય અને સ્વજનો પણ સાપની જેમ મારા મનને જરાપણ સુખ 34%a4ता नलि. (२) આટલા દિવસ લોકોએ મોટા આગ્રહથી મહાકષ્ટ મને અટકાવી રાખ્યો. હે નાથ! જો તમે આવ્યા ન હોત, તો હું અત્યારે વિદેશમાં ચાલ્યો જાત. માટે આ શ્રેષ્ઠ ભવન, આ ધનભંડાર, આ અશ્વો અને આ સેવકવર્ગનો में नरेंद्र! आप स्वी१२ ७२. (3,४)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy