SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३४९ चतुर्थः प्रस्तावः करकलियनिसियकत्तियनियंतकसिणप्पमोलिजडिसंगो। अह तिव्वगव्वघोरं घोरसिवो भणिउमाढत्तो ।।८।। 'रे रे दुट्ठनराहिव! विलज्ज निस्सत्त मा पलाइहिसि । सुयविसयतिक्खदुक्खाओ जेण मोएमि तं झत्ति' ।।९।। रण्णा पढियं 'मा गज्ज निष्फलं पहर रे तुमं पढमं । न कयाइवि अम्ह कुले पढमपहारो कओ रिउणो' ।।१०।। तत्तो विचित्तवग्गणसुनिउणकरणप्पयारकुसलेण। घोरसिवेणं रन्नो पवाहिया कत्तिया कंठे ।।११।। करकलितनिशितकर्तिकानिकृन्तत्कृष्णाऽत्ममौलीजटिसङ्गः । अथ तीव्रगर्वघोरं घोरशिवः भणितुमारब्धवान् ।।८।। 'रे रे दुष्टनराधिप! विलज्ज! निःसत्व! मा पलेष्यसि । सुतविषयतीक्ष्णदुःखाद् येन मोचयामि त्वं झटिति' ।।९।। राज्ञा पठितं 'मा गर्ज निष्फलम्, प्रहर रे त्वं प्रथमम् । न कदाचिदपि अस्माकं कुले प्रथमप्रहारः कृतः रिपौ' ||१०।। ततः विचित्रवल्गनसुनिपुणकरणप्रकारकुशलेन । घोरशिवेन राज्ञः प्रवाहिता कर्तिका कण्ठे ।।११।। તેમજ હાથમાં રહેલ તીક્ષ્ણ કાતરવતી શિરપરની કૃષ્ણ જટાને કાપતો એવો ઘોરશિવ ગર્વથી ભારે ગર્જના 5रीने 540 पायो (८) - ___ हुष्ट न२३५! अरे! निब°°४! ३! निःसत्त्व! तुं वे मा ४तो नल, ४थी पुत्र विषयन ती! हुममाथी तने सत्यारे ४ भुत ७३. (८) ત્યારે રાજા બોલ્યો-“અરે! નકામી ગર્જના ન કર, પણ પહેલો પ્રહાર તું કર. અમારા કુળમાં કદાપિ કોઇએ शत्रुने प्रथम प्रहा२ ४२८ नथी.' (१०) એટલે વિચિત્ર પ્રકારે ચાલાકીથી કૂદવાની ક્રિયાની પદ્ધતિમાં કુશળ એવા ઘોરશિવે રાજાના ગળાપર કાતર यसावी. (११)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy