SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ५२४ श्रीमहावीरचरित्रम इलादेवी सुरादेवी, पुहवी पउमावई। एगनासा नवमिया, भद्दा सीया य अट्ठमी ।।१२।। करकलियतालियंटा विसट्टकंदोट्टदीहरच्छीओ। पच्छिमदिसिम्मि ठाउं थुणंति जिणनाहगुणनिवहं ।।१३।। अह उत्तरिल्लरुयगाभिहाणगिरिवासिणीओ अढेव । आगच्छंति इमाओ देवीओ दिसाकुमारीओ ।।१४।। अलंबुसा मिस्सकेसी, पुंडरीकी य वारुणी। हासा सव्वप्पभा चेव, हिरिदेवी सिरी तहा ।।१५।। वंदित्ता जिणजणणी घेत्तुं सियचामरं करग्गेण । उत्तरदिसिम्मि गुरुणो पुव्वकमेणं परिवसंति ।।१६।। इलादेवी, सुरादेवी, पृथ्वी, पद्मावती। एकनासा, नवमिका, भद्रा सीता च अष्टमी ।।१२।। करकलिततालवृन्ताः विश्लिष्टनीलकमलदीर्घाक्षाः । पश्चिमदिशि स्थित्वा स्तुवन्ति जिननाथगुणनिवहम् ।।१३।। अथ उत्तररुचकाऽभिधानगिरिवासिन्यः अष्टौ एव । आगच्छन्ति इमाः देव्यः दिक्कुमार्यः ।।१४।। अलंबुषा, मिश्रकेशी, पुण्डरीकी, च वारुणी। हासा, सर्वप्रभा चैव ह्रीदेवी श्रीः तथा ।।१५।। वन्दित्वा जिनजननीं गृहीत्वा श्वेतचामरं कराग्रेण । उत्तरदिशि गुरोः पूर्वक्रमेण परिवसन्ति ।।१६ ।। આઠ કુમારીઓ ભારે ભક્તિપૂર્વક જિનના જન્મગૃહમાં આવી અને વિકસિત રક્ત કમળ સમાન દીર્ધાક્ષી તે હાથમાં પંખા લઈ પશ્ચિમ દિશામાં રહીને જિનગુણસમૂહને ગાવા લાગી. (૧૧/૧૨/૧૩) એ પ્રમાણે ઉત્તર-રૂચક પર્વતની અલબૂષા, મિશ્રકેશી, પુંડરિકા, વારૂણી, હાસા, સર્વપ્રભા, શ્રીદેવી અને શ્રીદેવી-એ આઠ દિકુમારીઓ સત્વર ત્યાં આવી, અને જિનમાતાને નમી, હાથમાં શ્વેત ચામર લઈ પૂર્વ પ્રમાણે प्रभुनी उत्तर हिशामा २४ी. (१४/१५/१७)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy