________________
५२२
श्रीमहावीरचरित्रम मेहंकरा मेहवई, सुमेहा मेहमालिणी। सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ।।२।।
तो निहयरयं वेउविएण मेहेण महियलं काउं।
गंधंधलुद्धफुल्लंधयाउलं पुप्फवरिसं च ।।३।। जिणवरगुणगणमइकोमलेण सुइसोक्खकरणदक्खेण । अइदूरंमि ठियाओ गायंति सरेण महुरेण ।।४।।
अह पोरत्थिमरुयगट्टिईओ अट्ठवि दिसाकुमारीओ।
वहुपरियणपरियरियाओ एयाओ आगया झत्ति ।।५।। नंदुत्तरा य नंदा, आणंदा नंदिवद्धणा। विजया य वेजयंती, जयंती अपराजिया ।।६।। मेघङ्करा, मेघवती, सुमेघा, मेघमालिनी। सुवत्सा, वत्समित्रा य, वारिषेणा, बलाहका ।।२।।
ततः निहतरजः विकुर्वितेन मेघेन महीतलं कृत्वा ।
गन्धान्धलुब्धपुष्पन्धयाऽऽकुलां पुष्पवर्षां च ।।३।। जिनवरगुणगणम् अतिकोमलेन श्रुतिसौख्यकरणदक्षेण । अतिदूरं स्थिताः गायन्ति स्वरेण मधुरेण ||४||
अथ पौरस्त्यरुचकस्थिताः अष्टौ अपि दिक्कुमार्यः ।
बहुपरिजनपरिवृत्ताः एताः आगताः झटिति ।।५।। नन्दुत्तरा च नन्दा, आनन्दा नन्दिवर्धना। विजया च वैजयन्ती, जयन्ती अपराजिता ||६||
भेघवती, सुभेधा, मेघमालिनी, सुत्सा, वत्समिal, Ru भने ५६ मे मा हेवामी त्या भावी (१/२)
અને તરત વિદુર્વેલા મેઘવડે જમીનને રજ રહિત બનાવી, તેના પર ગંધમાં અત્યંત લુબ્ધ થતા ભમરાઓથી व्याप्त मेai पुष्यो १२वी, (3)
અતિ કોમળ તથા શ્રુતિ-કર્ણને ભારે સુખકારી એવા મધુર સ્વરથી જિનગુણ ગાતાં તે દૂર ઉભી રહી. (૪)
પછી પૂર્વરૂચક પર વસનારી નંદા, નંદોત્તરા, આનંદા, નંદિવર્ધના, વિજયા, વૈજયંતી, જયંતી અને અપરાજિતા એ આઠ કુમારીઓ પોતાના બહુ પરિવાર સહિત ત્યાં તરત જ આવી, (૫૬)