SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ४२६ श्रीमहावीरचरित्रम् समं नियचित्तवित्तीए वरमाला। पवज्जियाइं असंखघोससंखोभियभवणाई मंगलतूराइं । जाओ णयरे पमोओ। तुट्ठो राया सह मंति-सामंतेहिं। पारद्धो विवाहो महाविभूईए उभयपक्खपरितोसेणं । निव्वत्तिए य तंमि पगलंतमयजलुब्भडकरडतडुद्दामभमिरभमराणं । सुहलक्खणंकियाणं पंचसयाइं गइंदाणं ।।१।। मण-पवणजविणवेगाण जच्चतुरंगाण वंकगीवाणं । बारस चेव सहस्सा रहाण दो तुंगसिंगाणं ।।२।। कणगस्स तीस कोडी चीणंसुयपमुहवत्थरासीओ। दिन्नाओ कुमारस्सा(स्स?) पाणिस्स विमोयणे रन्ना ||३|| तिगं | असंख्यघोषसंक्षोभितभवनानि मङ्गलतूराणि । जातः नगरे प्रमोदः । तुष्टः राजा सह मन्त्रि-सामन्तैः । प्रारब्धः विवाहः महाविभूत्या उभयपक्षपरितोषेण । निर्वर्तिते च तस्मिन् - प्रगलद्मदजलोद्भटकरटतटोद्दामभ्रमभ्रमराणाम् । शुभलक्षणाऽङ्कितानां पञ्चशतानि गजेन्द्राणाम् ।।१।। मनो-पवनजयिवेगानां जात्यतुरङ्गानां वक्रग्रीवाणाम्। द्वादश एव सहस्राणि रथानां द्वे तुङ्गशृङ्गाणाम् ।।२।। कनकस्य त्रिंशत् कोटिः चीनांशुकप्रमुखवस्त्रराशयः । दत्ताः कुमाराय पाणेः विमोचने राज्ञा ||३|| त्रिकम । વરમાળા આરોપણ કરી, એટલે અપરિમિત ઘોષથી ભવનોને ક્ષોભ પમાડનાર મંગલવાદ્યો વાગ્યાં, નગરમાં આનંદ પથરાઈ રહ્યો, સામંતો સાથે રાજા ભારે સંતુષ્ટ થયો. પછી ઉભય પક્ષના સંતોષથી મહાવિભૂતિપૂર્વક વિવાહમહોત્સવ ચાલુ થયો, અને તે સમાપ્ત થતાં રાજાએ કર-વિમોચનમાં કુમારને મદ ઝરતા સુંદર ગંડસ્થલ વાળા અને સારા લક્ષણયુક્ત પાંચ સો હાથીઓ, વક્ર ગ્રીવાવાળા, મન તથા પવનને જીતનાર વેગશાળી એવા બાર હજાર જાત્ય અશ્વો, ઉંચા શિખરોવાળા બે હજાર २थो, त्री रोटि सुपए मने रेशमी वस्त्र पुष्ण साप्यi. (१/२/3)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy