SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०२ श्रीमहावीरचरित्रम् उप्पीलियसरासणधणुपट्ठो, अणेगगणनायगदंड-नायगपरिवुडो, धरियधवलायवत्तो, चलंतविमलचामरो, पहयतूररवबहिरियदियंतरो सिंधुमहानईतीरमुवागच्छइ। ताहे स चम्मरयणं सिंधुमहानइजलंमि वित्थरइ । बारसजोयणमेत्तं नावारूवेण तरणट्ठा ।।१।। तो तंमि समारूढो हरि-करि-पाइक्क-चक्कपरियरिओ। वीसत्थो पवणवसुल्लसंतसुमहल्लकल्लोलं ।।२।। गोपयमिव सिंधुनइं लंघित्ता मेच्छजाइए सव्वे । आणानिद्देसे संठवेइ रयणाइं गिण्हेइ ।।३।। जुम्मम् । सामी! तुम्हे सरणं गई य एमाइ जंपमाणे ते। ठविउं सट्टाणेसं विणियत्तइ विजयसेणो तो ||४|| उत्पीडितशरासनधनुष्पृष्ठः, अनेकगणनायक-दण्डनायकपरिवृत्तः, धृतधवलाऽऽतपत्रः, चलद्विमलचामरः, प्रहततूररवबधिरितदिगन्तरः सिन्धुमहानदीतीरमुपागच्छति। तदा सः चर्मरत्नं सिन्धुमहानदीजले विस्तारयति । द्वादशयोजनमात्रं नौरूपेण तरणार्थम् ||१|| ततः तस्मिन् समारूढः हरि-करि-पदाति-चक्रपरिवृत्तः । विश्वस्तः पवनवशोल्लसत्सुमहाकल्लोलाम् ।।२।। गोष्पदं इव सिन्धुनदी लङ्घित्वा म्लेच्छजातिकान् सर्वान् । आज्ञानिर्देशे संस्थापयति रत्नानि गृह्णाति ।।३।। युग्मम्। स्वामिन्! भवन्तः शरणं गतिः च एवमादीन् जल्पमानान् तान् । स्थापयित्वा स्वस्थानेषु विनिवर्तते विजयसेनः ततः ।।४।। કિનારે આવ્યો. પછી તે મહાનદી ઉતરવાને નાવરૂપે બાર યોજન વિસ્તૃત ચર્મરત્ન પાથર્યું. (૧) તેનાપર અશ્વ, હાથી, સુભટ અને ચક્રથી પરિવૃત સેનાપતિ નિશ્ચિતપણે આરૂઢ થઇ, પવનથી જ્યાં મોટા કલ્લોલ ઉછળી રહ્યા છે એવી સિંધુનદી એક ખાબોચિયાની જેમ ઓળંગી, બધી મ્લેચ્છ જાતિઓને તેણે આજ્ઞાઆધીન બનાવી અને તેમની પાસેથી રત્નાદિકની ભેટો લીધી. (૨૩) “હે સ્વામીનુ! તમે અમારા શરણરૂપ કે ગતિરૂપ છો' એમ બોલતાં તે મ્લેચ્છોને સ્વસ્થાને મોકલી, વિજયસેન त्यांथी छ quयो. (४)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy