SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८६ • श्रीमहावीरचरित्रम अत्तसमं पाणिगणं रक्खह, पालेह सीलमकलंकं । साहम्मिएसु रज्जह, वज्जह विसएसु य पवित्तिं ।।६।। निग्गुणजणं उवेक्खह अत्तुक्करिसं सवावि परिहरह। __ अप्पत्तपुव्वगुणगणमब्भस्सह नासह कसाए ।।७।। संतोसं च निसेवह परपरिवायं कयावि माऽऽयरह । ईसरिए मा मज्जह मा रज्जह पावकज्जेसुं ।।८।। दाणाईसु पयट्टह सेवह सुविसुद्धबुद्धिणा गुरुणो। परउवयारे गिज्झह मा मुज्झह बुज्झह सतत्तं ।।९।। एवं च भगवओ धम्मकहमायन्निऊण हरिसुप्फुल्ललोयणेहिं केहिंवि परिचत्तपुत्त-कलत्तेहिं आत्मसमं प्राणिगणं रक्षत, पालयत शीलमकलङ्कम्। साधर्मिकेषु रज्यध्वम्, वर्जयत विषयेषु च प्रवृत्तिम् ।।६।। निर्गुणजनमुपेक्षध्वम्, आत्मोत्कर्ष सदाऽपि परिहरत । अप्राप्तपूर्वगुणगणमभ्यसध्वम्, नाशयत कषायान् ।।७।। सन्तोषं च निसेवध्वम्, परपरिवादं कदाऽपि मा आचरत । ऐश्वर्य मा माद्यत मा रज्यध्वं पापकार्येषु ।।८।। दानादिषु प्रवर्तध्वम्, सेवध्वं सुविशुद्धबुद्धिना गुरून्। परोपकारे गृध्यत, मा मुह्यत, बोधत स्वतत्वम् ।।९।। एवं च भगवतः धर्मकथामाकर्ण्य हर्षोत्फुल्ललोचनैः कैः अपि परित्यक्तपुत्र-कलत्रैः प्रतिपन्ना પ્રાણીઓને પોતાની સમાન ગણીને તેમની રક્ષા કરો, નિષ્કલંક શીલ પાળો, સાધર્મિકજનોની ભક્તિ કરો અને વિષયોની પ્રવૃત્તિથી પાછા હઠો. (ક). નિર્ગુણી જનની ઉપેક્ષા કરો, સદા આત્મ-પ્રશંસાને તજો અને પૂર્વે પ્રાપ્ત ન થયેલા એવા ગુણોનો અભ્યાસ ७२), उषायाने नाश ५मा32. (७) संतापने सेवो, ही५५ ५२निंहा न. ४२), अश्वयमा सुब्ध न बनो, पाप-आयोमा अनुरत न थामी. (८) દાનાદિકને આદરો, વિશુદ્ધ બુદ્ધિથી ગુરુની ઉપાસના કરો, પરોપકારમાં રક્ત બનો, મૂઢ-મુગ્ધ ન થાઓ અને सत्तत्पनात्मतत्त्व- शान भेगवो.' (c) એ પ્રમાણે ભગવાનની ધર્મકથા સાંભળી હર્ષથી લોચન વિકસાવતા કેટલાક ભવ્યોએ પુત્ર, પત્ની વગેરેનો
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy