SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १४ श्रीमहावीरचरित्रम् इय दुविणयत्तणदोसनिवहमवलोऊण बुद्धीए| पुत्त! रमेज्जसु विणए समत्थकल्लाणकुलभवणे ।।३८ ।। तहाहि-विणएणं हुंति गुणा गुणेहिं लोगोऽणुरागमुव्वहइ । अणुरत्तसयललोयस्स हुंति सव्वाओ रिद्धीओ।।३९ ।। रिद्धीहिं संगओ गयवरोव्व अणवरयदाणवरिसेण । मग्गणगणपणईणं उवयारं कुणइ लीलाए ।।४०।। उवयरणेणं तेसिं लब्भइ आचंदकालिया कित्ती। तीएऽवि हु लद्धाए किं नो लद्धं तिहुयणेऽवि? ||४१ ।। इति दुर्विनयत्वदोषनिवहम् अवलोक्य बुद्ध्या । पुत्र! रमस्व विनयेन समस्तकल्याणकुलभवने ।।३८ ।। तथाहि - विनयेन भवन्ति गुणाः गुणैः लोकः अनुरागमुद्वहति । अनुरक्तसकललोकस्य भवन्ति सर्वाः ऋद्धयः ||३९ ।। ऋद्धिभिः सङ्गतः गजवरः इव अनवरतदानवर्षया । मार्गणगणप्रणयिषु उपकारं करोति लीलया ।।४०।। उपकरणेन(= उपकारेण) तेषां लभते आचन्द्रकालिका कीर्तिः । तस्यामपि खलु लब्धायां किं न लब्धं त्रिभुवनेऽपि? ||४१ ।। હે વત્સ! એ પ્રમાણે દુર્વિનયજન્ય દોષના સમૂહને બુદ્ધિપૂર્વક અવલોકીને સમસ્ત કલ્યાણના કુલભવનરૂપ मेवा विनयम तुं २म. (3८) વળી કહ્યું છે કે-“વિનયથી ગુણો પ્રાપ્ત થાય છે. ગુણોથી લોકો અનુરાગ કરે છે અને સર્વ લોકોનો અનુરાગ भगवाथी पधी समृद्धि प्राप्त थाय छे. (३८) ઋદ્ધિ પ્રાપ્ત થતાં ગજરાજની જેમ પુરુષ-સતત દાનવૃષ્ટિથી પોતાના સંબંધી તેમજ યાચક જનો પર सीमामात्रथी 6५४२ री 3 छ. (४०) ઉપકાર કરવાથી પુરુષ આચંદ્ર (ચંદ્રના અસ્તિત્વ કાળ સુધી) કીર્તિ મેળવી શકે છે. એ જગજાહેર કીર્તિ भगवतi ldwi | माडी २j? (४१)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy