SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०४ ण्हाया कयबलिकम्मा परिहियसुविसुद्धसुंदरदुगुल्ला । सिरनिहियक्खयकुसुमा निडालकयरोयणातिलया ||३|| करकलियनिमित्तागमपोत्थयसत्था समत्थनयनिउणा । पज्जायागयविज्जा समागया झत्ति निवभवणं ।।४।। तिहिं विसेसियं । सीहासणेसु सव्वायरेण उववेसिया नरिंदेणं । फलफुल्लदाणपुव्वं सुमिणत्थं पुच्छिया ताहे ||५|| तेहि य निमित्तसत्थाइं वित्थरेणं सबुद्धिविहवेणं । परिचिंतिऊण तह निच्छ्यं च काऊण अण्णोऽण्णं || ६ || भणिओ पयावइनिवो जहेरिसाणं विसिद्वसुमिणाणं । अणुभावेणं नूणं पयडो नीसेसभुवणंमि ।।७।। स्नाताः कृतबलिकर्माः परिहितसुविशुद्धसुन्दरदुकुलाः । शिरनिहिताऽक्षतकुसुमाः ललाटकृतरोचनतिलकाः ।।३।। श्रीमहावीरचरित्रम् करकलितनिमित्ताऽऽगमपुस्तकसार्थाः समस्तनयनिपुणाः । पर्यायाऽऽगतविद्याः समागताः झटिति नृपभवनम् ।।४।। त्रिभिः विशेषितम् । सिंहासनेषु सर्वाऽऽदरेण उपवेशिताः नरेन्द्रेण । फल-पुष्पदानपूर्वं स्वप्नार्थं पृष्टाः तदा ।। ५ ।। तैश्च निमित्तशास्त्राणि विस्तरेण सुबुद्धिविभवेन । परिचिन्त्य तथा निश्चयं च कृत्वा अन्योऽन्यम् ||६|| भणितः प्रजापतिनृपः यथा एतादृशाणां विशिष्टस्वप्नानाम् । अनुभावेन नूनं प्रकटः निःशेषभुवने ।।७।। દઇ, નિમિત્ત-શાસ્ત્રની અનેક પોથી લઇ, સમસ્ત નીતિ-શાસ્ત્રમાં નિપુણ અને કુલ-પરંપરાથી આવેલ વિદ્યાના अनुभवी, खेवा ते स्वप्न पाहडी सत्वर रामभवनमां खाव्या. (२ / ३ / ४) એટલે રાજાએ ફલ, પુષ્પના દાનપૂર્વક ભારે આદર આપીને તેમને સિંહાસનો પર બેસાર્યા અને સ્વપ્નોના અર્થ પૂછ્યા. (૫) જેથી તેમણે નિમિત્ત-શાસ્ત્રોને વિસ્તારથી પોતાના બુદ્ધિબળે વિચારી, અન્યોન્ય નિશ્ચય કરીને પ્રજાપતિ રાજાને જણાવ્યું કે-‘હે રાજન! આ પ્રકારના વિશિષ્ઠ સ્વપ્નોના પ્રભાવથી અવશ્ય સમસ્ત ભુવનમાં વિખ્યાત, ત્રણ
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy