SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८६ भविस्संति न वा ?', भगवया भणियं - 'भविस्संति', भरहेण भणियं - 'केरिसा ?', ता तेवीस जिणे अजियाई वीरनाहपज्जंते । समबुद्धिबलायारे तिहुयणजणपणयपयपउमे ।। ११८ ।। तह तेसिं च अण्णोऽण्णमंतरं सयलकालकलणेणं । वण्णं पमाणमाउं गोत्तं तह जणणि जणगा य ।।११९ ।। जम्मणनयरे य तहा कुमाररज्जाइ सव्वपरियागं । सिद्धिगईपज्जंतं भयवं भरहस्स साहेइ ।। १२० ।। श्रीमहावीरचरित्रम् पुणरवि पुच्छइ भरहो 'मम सारिच्छा कईह होहिंति ?' । सगराई एक्कारस चक्कहरे कहइ सव्वन्नू ।। १२१ ।। एवंविधपूजाप्रकर्षप्राप्तः किमत्र भरते अन्येऽपि एतादृशाः भविष्यन्ति न वा ?' भगवता भणितं 'भविष्यन्ति।' भरतेन भणितं ‘कीदृशाः ?' तदा त्रयोविंशतिः जिनान् अजितादीन् वीरनाथपर्यन्तान् । समबुद्धि-बलाऽऽचारान् त्रिभुवनजनप्रणतपदपद्मान् ।।११८ ।। तथा तेषां चाऽन्योन्यम् अन्तरं सकलकालकलनेन । वर्णं, प्रमाणम्, आयुः, गोत्रं तथा जननी- जनकांश्च ।।११९ ।। जन्मनगराणि च तथा कुमारराज्यादि सर्वपर्यायं । सिद्धिगतिपर्यन्तं भगवान् भरतस्य कथयति ।। १२० ।। पुनः अपि पृच्छति भरतः 'मम सदृशाः कतिपयाः भविष्यन्ति ! ।' सगरादीन् एकादश चक्रधरान् कथयति सर्वज्ञः ।।१२१।। પ્રકર્ષને પામ્યા છો, તેમ આ ભરતક્ષેત્રમાં બીજા પણ તમારી જેવા તીર્થંકર થશે કે નહિ?' ભગવંત બોલ્યા-‘હે भरत! थशे.' भरत पोल्यो- 'ते देवा प्रारना थशे ?” એટલે ભગવંતે અજિતનાથથી મહાવીર સુધી ત્રેવીસ તીર્થંકરો કે જેમના બળ, બુદ્ધિ અને આચાર સમાન હોય છે અને જેમના ચરણ-કમળને ત્રિભુવનના જનોએ વંદન કરેલ છે, વળી સંપૂર્ણ કાળ જાણવા વડે તેમનું અન્યોન્ય अजनुं अंतर, वर्षा, हेहप्रभाश, आयुष्य, गोत्र, ४ननी, ४न, ४न्मना नगर, सुभारडाल, राभ्य, सर्व દીક્ષાપર્યાય અને સિદ્ધિગતિ પર્યંત બધું ભરતને કહી સંભળાવ્યું. (૧૧૮-૧૨૦) એટલે ભરતે પુનઃ પ્રશ્ન કર્યો કે-‘હે પ્રભુ! મારા જેવા ચક્રવર્તી કેટલા થશે? સ્વામી બોલ્યા-‘તારા જેવા
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy