SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ૮૫ ઉપમિતિભવપ્રપંચા કથા ભાગ-૯ | પંચમ પ્રસ્તાવ ભાવિસુજનના દર્શનના વિચ્છેદમાં કાયર હૃદયવાળી ચૂતમંજરી સબાષ્પ ગદ્ગદ્ વાણી વડે વિમલ ! પ્રત્યે કહે છે. હે કુમાર श्लोक : सहोदरोऽसि मे भ्राता, देवरोऽसि नरोत्तम! | शरीरं जीवितं नाथस्त्वं मे भवसि सुन्दर ! ।। २५० ।। श्लोकार्थ : तुं सहोहर छो, भारो लाई छो. हे नरोत्तम ! हेवर छो. शरीर छो, छवित छो, हे सुंदर ! तुं ४ भारो नाथ थाय छे. ॥२०॥ श्लोक : तदेष गुणहीनोऽपि, स्मरणीयः क्वचिज्जनः । भवादृशां महाभाग ! धन्या हि स्मृतिगोचरे ।। २५१ ।। श्लोकार्थ : તે કારણથી ગુણહીન પણ આ જન=ચૂતમંજરી, ક્યારેક તમારા જેવાને સ્મરણ કરવી જોઈએ. हि= डारएाथी, हे महाभाग तमारा भेवा स्मृतिगोयरमां विमलकुमारना स्मृतिगोयरमां, हुं धन्य छं. ॥२५१॥ श्लोड : विमलेनोक्तं- आर्य ! - गुरुश्च गुरुपत्नी च यदि न स्मृतिगोचरे । ततो मे कीदृशो धर्मः, किं वा सौजन्यमुच्यताम् ? ।।२५२ ।। श्लोकार्थ : વિમલ વડે કહેવાયું. હે આર્યા ચૂતમંજરી ! ગુરુ, ગુરુપત્ની જો સ્મૃતિગોચર ન થાય તો કેવો भारो धर्म छे ? अथवा डेवुं भारं सौवन्य छे ? हो. ॥२२॥ एवं च कृत्वा मयापि सह सम्भाषणं गतौ चूतमञ्जरीरत्नचूडौ । मम पुनरगृहीतसंकेते ! भद्रे ! समाकर्णयतोऽपि तथा विमलरत्नचूडयोः सम्बन्धिनं धर्मजल्पं गुरुकर्मतया दूरभव्यतया च मत्तस्येव सुप्तस्येव विक्षिप्तचित्तस्येव मूर्च्छितस्येव प्रोषितस्येव मृतस्येव न तदा परिणतमेकमपि धर्मपदं हृदये वज्रशिलाशकलघटितमिव मनागपि न द्रावितं जिनवचनामृतरससेकेनापि चित्तम् । ततो विशेषतः संस्तुत्य भगवन्तं निर्गतश्चैत्यभवनान्मया सहितो विमलः । ततोऽभिहितमनेन - वयस्य वामदेव !
SR No.022718
Book TitleUpmiti Bhav Prapancha Katha Part 06
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy