SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ / ચતુર્થ પ્રસ્તાવ आयुर्नामा प्रसिद्धोऽयं, सर्वेषां भद्र ! देहिनाम् । निजे भवे किलाऽवस्थां कुरुते डिम्भतेजसा ।।५१३।। युग्मम् ।। श्लोकार्थ : દીર્ઘ અને હ્રસ્વ ચાર બાળકોથી સમાયુક્ત જે આ મહીપાલ તારા ગોચરમાં=તારી દૃષ્ટિમાં, વર્તે છે. હે ભદ્ર ! આયુષ્ય નામનો પ્રસિદ્ધ એવો આ સર્વ જીવોને ખરેખર નિજ ભવમાં બાળકના तेभ्थी अवस्थाने डरे छे. ॥१२- ५१3॥ श्लोक : द्विचत्वारिंशता युक्तो, मानुषाणां महाबलः । यस्त्वेष दृश्यते भद्र! नामनामा महीपतिः । । ५१४ ।। निजमानुषवीर्येण, जगदेष चराचरम् । विडम्बयति यत्तात! तदाख्यातुं न पार्यते । । ५१५।। युग्मम् ।। श्लोकार्थ : હે ભદ્ર ! બેંતાલીસ માણસોથી યુક્ત મહાબલ જે આ નામ નામનો મહીપતિ દેખાય છે. હે તાત પ્રકર્ષ ! નિજમનુષ્યના વીર્યથી આ=મહીપતિ, ચરાચર એવા જગતને જે વિડંબના કરે છે તે हेवा भारे राज्य नथी. ॥१५॥ श्लोक : तथाहि चतुर्गतिकसंसारे, नरनारकरूपताम् । ये दधाना विवर्तन्ते, पशुदेवतया परे । । ५१६ ।। एकेन्द्रियादिभेदेन, नानादेहविवर्तिनः । ३२१ नानाङ्गोपाङ्गसंबद्धाः, संघातकरणोद्यताः । । ५१७ ।। भिन्नसंहननाः सत्त्वा, नानासंस्थानचारिणः । वर्णगन्धरसस्पर्शभेदेन विविधास्तथा । । ५१८ । । गौरवेतरहीनाश्च, स्वोपघातपरायणाः । पराघातपराः केचिदिष्टजन्मानुपूर्विणः । । ५१९।। सदुच्छ्वासातपोद्योतविहायोगतिगामिनः । त्रसस्थावरभेदाश्च, सूक्ष्मबादररूपिणः । । ५२० ।।
SR No.022716
Book TitleUpmiti Bhav Prapancha Katha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages382
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy