SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सर्ग 36 ચિંતવવા લાગી : “આ પાપીએ કપટ કરીને મને છેતરી. બસ હવે એના ઉપર બેટો આરોપ મૂકું. એ ઠગારાને તેના પાપનું ફળ બતાવું.” આ પ્રમાણે તે વિચારે છે ત્યાં પ્રદ્યુમ્ન નમસ્કાર કરીને ત્યાંથી નીકળી પિતાના મહેલમાં આવ્યો. विमृश्येति पुमान् कामी, भोगस्यावसरे यथा । करोति कामिनीकाये, व्रणानि नखरैः रवः ।। स्वयमेव तया तानि, प्रचक्रिरे रुषा तथा । गल्लयोरोष्ठयोरेवं, कुचयोजघयोः पुनः ७। कचान् विसंस्थुलान् कृत्वा, रजोधूसरविग्रहा । चक्षुषोरंजनैः सर्व, श्यामं मुखं विधाय च ।८। रुदती सुदती तीव्र-दुःखेन नृपसन्निधौ । समेत्यासत्यतायुक्तं, जगो गद्गदया गिरा ।९। रे नाथ नाथ ! कुत्राऽथ स्थितोऽसि किं न भाषसे। शून्ये वने त्वयादत्तो, यो बालः पुत्रलिप्सया ॥ चेष्टितं वैरिणस्तस्य क्रूरकर्मविधायिनः। वपुविडंबनां वीक्ष्य, त्वं समाकर्णय श्रुतौ ।११॥ त्वदाज्ञया गृहीत्वा स, पालितो वर्धितो मया। त्वयापि मम रागेण, यौवराज्यं समर्पितं ।११॥ आगच्छंती तवोपांते, कृत्वा शृंगारमद्भुतं । तारुण्ययौवराज्याभ्यां, मत्तोमा व्यलगन्मदात् ॥ मिथो विलगतोभूरि-प्रतिघादुभयोरपि । अहं तु कथमप्याशु, नष्टा निपतिता क्षितौ ।१३। धूलोधूसरदेहापि, विशीर्णकुंतलापि च । कुलदेव्यनुभावाच्च, त्वत्पुण्यादागतास्म्यहं ॥१४॥ अनुमाने यथा धूमा-द्वह्निज्ञानं समुद्भवेत् । तथैतस्य कुकर्तव्या-ज्जातिर्नीचानुमीयते ।१५। लालितः पालितः पुत्र-बुद्धचा मया त्वदाज्ञया । पापबुद्धि कथं कुर्या-दन्यथा मयि मातरि ।। वरुद्धयऽपि च संजातं, कार्यमेकं शुभं प्रभो!। यथातथाप्यतः पापा-न जातं शीलखंडनं ।१७। शीलस्य खंडनं यद्य-भविष्यन्मम वल्लभं । अहं तमुकरिष्यं हि, प्राणत्यागं क्षणादपि ।१८। रक्षणीयं कुलस्त्रीभिः, शीलरत्नं यथा तथा। तभंगे जीवितव्येन, निद्येन किं प्रयोजनं ।१९। मंडनं शीलमेव स्या-द्वरं कुलीनयोषितां । भूषणर्भारभूतैः किं, चीवरः सुंदरेरपि ।२०। शोलेन मानयेद्भर्ता, पितरौ स्वजना अपि । समस्ता अपि लोकाश्च, रक्ष्यं तदेव योषिता ।२१॥ भूयः कदर्थना नाथ, तेन प्रजनिता मम । तथापि त्वत्प्रभावेण, शीलं मया च रक्षितं ।२२॥ अथ यद्यपि दुष्टोऽयं, बलविद्यासमन्वितः। सुभटैरपि कष्टेन, मारणीयः प्रवर्तते ॥२३॥ रक्ताविलं तथाप्यस्य, वीक्षे शिरो लुठद्भुवि । तव जीवितव्यं मे, जानामि सफलं विभो ॥ मायाविन्यःस्त्रियो लोके, स्त्रिः कौटिल्यकेलयः। प्रतारयंति नीरागा-नपि वाचंयमान् भुवि ॥ तर्हि दुर्बलकर्णानां, रागिणामविचारिणां । सहसाकार्यकर्तृणां, राज्ञां कि वंचनेऽद्भुतं ।२६। મનેરની પૂર્તિ નહિ થવાના કારણે ક્રોધાતુર બનેલી કનકમાલાએ દુષ્ટભાવથી પ્રેરાઈને કામાંધ પુરૂષ બળાત્કાર કરે તે સમયે સ્ત્રીના શરીર ઉપર તીક્ષણ નખ વડે ઉઝરડા પાડે, તેમ પોતે પોતાના હાથે ગળા ઉપર, સ્તન અને જંઘા (સાથળ) ઉપર નખેથી ઉઝરડા પાડયા, માથાના કેશ જેમ તેમ છૂટા મૂક્યા, શરીર ઉપર રજ અને ધૂળ નાખી, આંખના અંજનથી મુખને શયામ કર્યું. આ પ્રમાણે દુગ્રેષ્ટા કરીને રૂદન કરતી રાજાની પાસે આવીને ગદગદ્દ સ્વરે
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy