SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ स-16 ૨૬૭ સંયમમાર્ગમાં આહારની શુદ્ધિ દુર્લભ હેય છે. અને ગૃહસ્થને વ્યવહારશુદ્ધિ દુષ્કર डेय छे. - જે આહાર હોય તે જ ઓડકાર આવે છે. કહ્યું છે કે દીપક અંધકારનું ભક્ષણ કરે કરે છે તો તે ધૂમાડારૂપ ઓડકાર કરે છે. તેમ જે આહાર તે વિચાર અને જેવો વિચાર તેવું પ્રાય: વર્તન હોય છે. માટે મુમુક્ષુએ ખાસ આહારશુદ્ધિ રાખવી જોઈએ. પ્રદ્યુમ્ન મુનિ પણ નીરંતર બેંતાલીશ દેથી રહિત આહારને સંયમની રક્ષા માટે ગ્રહણ કરતા હતા. તપશ્ચર્યાના પારણે ભગવંતે કહેલી નિર્દોષ ભિક્ષાને ગ્રહણ કરી બાર ભાવનાથી ભાવિત ચારિત્રધર્મનું પાલન કરતા હતા. अनित्यत्वमशरणं भवस्वरुपमेकता । अन्यत्वमाश्रवविधि-रशौचं संवरः पुनः ॥५०॥ कमैकनिर्जरा रम्य-धर्ममाहत्म्यवर्णनं । चतुर्दशरज्जुमानो, लोकश्च बोधिभावना ॥५१॥ मनोज्ञेरशनैः पानः, खाद्यः स्वाद्यश्र पोषितं । शरीरं तदपि स्वीयं, विनश्यति क्षणादपि ॥ गजारूढा हयारूढा, रथारुढाश्च ये नराः। अभ्रमन् पार्थिवंमन्या-स्तेषामपि दरिद्रता ॥५३॥ यत्स्वरूपं प्रभाते स्या-न्मध्याह्न तन्न श्यते । त्रियामायां विरूपं त-द्वस्तूनामित्यनित्यता ॥ ऊढोगों यया मात्रा, नवमासान् सुताशया। आत्मना विहिते मंतौ, भूपालात्सा न रक्षिका ॥ बाल्येऽपि वधितो येन, पूरयित्वा मनोरथान् । जनकेन न तेनापि, रक्ष्यते यमतः सुतः ॥५६॥ यया पंचेंद्रियालादा, भुक्ता भोगा अहर्निशं । मृगेक्षणा न साप्याधि-व्याधिम्यः शरणं भवेत् । सिद्धांतपारदृश्वानो, ये भवंति तपोधनाः । तेषामप्येष संसारो-ऽसारो नरककारणं ॥५८॥ स्निाति ये जनाःस्वार्थ-कृतये बांधवा इव । तदप्राप्तौ त एव स्तु-रिभ्योप्यधिका इह ॥ अनादिकालमेतेन, संसारे भ्रमतात्मना । न स्पृष्टं जन्ममृत्युभ्यां, यत्तत्स्थानकमस्ति न ॥६०॥ एकाकी लभते जन्म-काक्येव म्रियने पुमान् । एकाको दुःखमाप्नोत्ये-काक्येव याति दुर्गति । एकेनोपाजितं वित्तं, प्राज्या भोक्तुं मिलांत च । तस्य दुःखे समायाते, विभज्य कोऽपि लाति न । एक एव भवत्यंध, एक एव जडत्वभृत् । एक एव धरेन्मौढय-मेक एव च रोगितां ॥३॥ भिन्ना माता पिता भिन्नो, भिन्नाः स्वजनबांधवाः । _ भिन्नानि धनधान्यानि, भिन्नाः कलत्रपुत्रकाः ॥६४॥ एतेभ्यो निखिलेभ्योऽपि, भिन्नोऽहं निजकर्मभिः । यास्यामि देवतामय॑तिग्नारककां गति ।६५। य एवं चितयेच्चित्ते, स एव धर्मकर्मठः । विजानन्नन्यमात्मानं, मोक्षसौख्यान साधयेत् ।६६। श्रंवंति पापकर्माणि, पंचेंद्रियेषु देहिनां । कथिता आश्रवास्तेन, स्वर्गादिसौख्यवारिणः।६७। श्रवणेनान्यपैशुन्य- श्रवणेनैश्वर्यधारणात् । नेत्रेण परदाराणां, रुपा लोकनेन च ॥६८॥ गंधादानेन पुष्पाणां, भोगार्थं नासया पुनः । परेषामतिनिदैक- प्रविधानेन जिह्वया ॥६९॥ स्पर्शनेंद्रियकेणोच्चैः, परेषां दारसेवया । पापकर्मागमः पुंसां, भवेत्पंचभिराश्रवैः ॥७॥
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy