________________
॥ अथ सप्तम सर्गः ॥
संग : ७ श्रीक्षेत्रो भरतक्षेत्र, पवित्र धर्मकर्मभिः । देशोऽस्ति क्लेशनाशोऽतिकोशल:--कोशलाह्वयः ॥१॥ रंगल्लवंग'नाग--नागवल्लीप्रियंगुभिः । अशोकैश्चंपकैश्चापि, वनानि यत्र रेजिरे ॥२॥ यंत्र वापी प्रफुक्लाज-लोचना लोकवल्लभा । वल्लभेव सुख दत्ते, जनानां च विलोडिता ॥३॥ आधिव्याधिविनाशाय, पीयूषसदृशानि च । सलिलानि यदीयासु, सरसीषु विरेजिरे ॥४॥ श्रोतस्विन्यो नितंबिन्य, इवांबुनिधिभर्तरि । मिलंति परमाचर्य, ताभिः स हि न माद्यति ॥५॥ असंप्राप्ततलाः कूपा, उपायैरतुलैरपि । पानीयपूरिता यंत्र, सज्जना इव रेजिरे ॥६॥ ईक्षणां यत्र निष्पत्ति-- यस्त्वेन जनाः सदा । प्रभूतसितया दुग्ध--पानं कुर्वत्यहर्मुखे॥७॥ वार्तायां क्रियमाणायां, विनोदेन परस्परं । दुष्कालस्य च वार्तापि, यत्र न क्रियते नरैः ॥८॥ तत्राऽयोध्या बलियोभि-रयोध्या नामतः पुरी।निग्रेथवचनैोध्या, विराध्या न कदा पुनः ॥९॥ बिभ्यतः पापकर्मेभ्यो, भोगकर्मबुभुक्षया । विरक्ताः परदारेषु, रक्ता जनाः स्वयोषिति ॥१०॥ सप्तव्यसननिर्मुक्ता, दानव्यसनधारिणः । आसक्ता धर्मकार्येष्व–नासक्ताः पातके जनाः ॥११॥ स्वयंभूवचनासक्ताः, श्रावका यन्निवासिनः । वाडवा इव षट्कर्म-निरता विरताशयाः ॥१२॥ देवांगना इव प्रोद्य-द्रुपेण यत्र योषितः । अद्भुतं गुरुवाक्येन, शीलं प्रपालयंति ताः ॥१३॥ अन्यत्र स्थानके ये स्युः,क्रूरकर्मकरा नराः । तत्र ते भूप्रभावेण, पुण्यप्राप्तिपरायणाः ॥१४॥ जिनानां सार्वभौमानां, बलार्धचक्रवर्तिनां।महतामपि मर्त्यांना-मुत्पत्तिस्थानमस्ति या ॥१५॥ तत्रारिजयकारित्वा –द्यथार्थामभिधां दधत्।भूपालोऽरिजयो भाति, प्रजाहितप्रदायकः ॥१६॥ सूर्योदये न पश्यंति, कौशिकास्तद्विरोधिनः । यामिन्यां चापि कृत्यानि, ते स्वकीयानि कुर्वते ॥१७॥ तथारिजयभूपस्य, प्रतापेनापि चाद्भुतं।वैरिघूका न पश्यंति, रात्रावपि च वासरे ॥१८॥ युग्मम्॥ वर्ण्यते तस्य माहात्म्यं, किं विशारदसंचयैः । प्रोत्तुंगा अपि मातंगा, यत्संगाद्रंगसंगिनः ॥१९॥ हया दयावतो यस्य, विजयाश्रितवर्मणः । पवनं निजवेगेन, विजयंते सहस्रशः ॥२०॥ एकाकित्वेऽपि शत्रुणां, बहूनां जयकारिणः । सेवकाः कोटिशो यस्य, स्वस्वामिवाक्यकारकाः॥२१॥ अन्यनारीषु नो बद्धं, कदापि तस्य मानसं । वाचयापि दृढीभूतं, तदा तद्भगभीतितः ॥२२॥ शीलं वाचापि यस्य स्या--तं भजति सुरा अपि । इतीव यस्य भूपस्य, खङ्गे जयोऽपि संश्रितः२३ अर्थिलोकेषु कार्पण्यो-भृतापवादभीरुणा । श्रितौ दानगुणेनाऽपि, हस्तौ यस्य महीपतेः॥२४॥
33