SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ स- इ २२१ 1 उक्त्वेति मुखतो बालं, तिलकेन समर्च्य च । यौवराज्यसुतत्वेन स्वस्त्रियस्तेन सोऽर्पितः ॥८७॥ लात्वा तं पुत्रवत्तत्र पाल्यमानस्तया मुदा । सुखेन वर्धते भाभि - रावाल्यादपि सोऽर्कवत् ॥ ८८ ॥ पुण्यात्संकेतमात्रेण, ख्यातं नाम क्षितौ सतां । प्रद्युम्न एव तत्रापी - तीव तथा ददेऽभिधा॥८९॥ युक्तः षोडशभिर्लाभैः, षोडशभिश्च हायनैः । हृद्यविद्याद्वयीप्रोद्य - - स्त्रीभृत्पित्रोर्मिलिष्यति ॥९०॥ लक्षणानि भविष्यंत्य -- मूनि तस्य समागमे । चमत्कारकराणि च तान्याकर्णय भूपते ! ॥ ९१ ॥ उद्यानफलदातारो, येऽभविष्यन्न पादपाः । फलानि तेऽपि दास्यति, महांति तत्समागमे ॥९२॥ तानि ये ददतोऽभूवन्, दास्यति ते विशेषतः । फलदा इति सौवाख्यां, सत्यीकर्तुमिवावनौ ।।९३॥ सौख्यानि वर्धमानानि, भविष्यति पुरीनृणां । न्यायव्यापारयोगेन, वर्धिष्यंते धनानि च ।। ९४ ॥ चित्तं चंचलमप्युच्चै--चित्तादपि विलोचने । लोचनाभ्यां मुखं तस्या -- तुच्छं सा लप्स्यते तदा९५ मेघवृष्टयाहतपुष्प -- कदंबशोखिनो यथा । उच्छ्रवसिष्यति तद्रोम - - राजीरध्युष्टकोटिकाः ||९६ || चंद्रं दृष्ट्वा समुद्रस्य, वेलायाः संभवो यथा । रुक्मिण्याः स्तनजो भावी, प्रस्तावो वीक्ष्य तं तथा९७ प्रवर्तते पुरा येषां प्रीतिः कुत्रिमतान्विता । पयसि ता स्थितिरिव, तन्मिलिता भविष्यति ॥ ९८ ॥ विरोधो जायमानोऽभू-- द्येषां प्रीतौ परस्परं । स एव विलयं तेषां प्रयास्यत्यविलंबितं ॥९९॥ नवपल्लववत्वेन सर्वेऽपि फलिनो द्रुमाः । तेषां च भक्षणत्वेन, तिर्यचोऽपि सपुष्टयः ।।६००॥ तेषां दधिपयःपान - सर्पिः स्वादनतो द्रुतं । आधिदुर्व्याध्यभावेन, पुष्टिमद्देहधारिणः ॥ १ ॥ काणाः कुब्जाः कुरूपाश्च ये भविष्यति देहिनः । द्विनेत्राः सुंदराकाराः, सुरूपा वररोचिषः ॥२॥ नागरा वरनागर्यो, मोदमेदुरमानसाः । विस्फुरिष्यंति गोविंद - राज्यादपि विशेषतः ॥३॥ रूपवती सचातुर्या, धनाढ्या कामिनीव हि । पत्यागमे तथा द्वार - वती नूनं तदागमे ॥४॥ सचैतन्या अचैतन्याः, पदार्थाः सकला अपि । सुभगत्वं धरिष्यंति, त्यक्त्वा दुर्भगतां निजां ॥ ५ ॥ वैरेणापहृतस्याशु, सुरेण धूमकेतुना । शुद्धयै कृष्णकुमारस्य, स्नेहेन मुनिरागतः || ६ | ચક્રવતીની કૃષ્ણને વૃત્તાંત જાણવાની ઈચ્છાથી ભગવતે કહ્યું:-રાજન્દ્વારિકાનગરીના અધિપતિ કૃષ્ણની દિવ્યરૂપને ધારણ કરનારી રૂક્િમણી નામની પટ્ટરાણી છે. તેણીએ સૂર્યસમાન તેજસ્વી, શરીરની કાંતિને ધારણ કરનારા પુત્રને જન્મ આપ્યા. તે જન્મથી જ ભાગ્યશાળી છે. પુત્રજન્મની વધામણી આપવા માટે દાસી કૃષ્ણ પાસે ગઈ અને કૃષ્ણે વધા મણી લાવનાર દાસીને ખૂબ દ્રવ્ય આપ્યુ, પુત્રને જોવાની ઉત્કંઠાથી છજે દિવસે પુરૂષોત્તમ પ્રીતિથી રૂકિમણીના રાજમહેલમાં ગયા, રૂકિમણીએ વિનયપૂર્વક વિષ્ણુને બેસવા માટે આસન આપ્યું. પુત્રને જોવાની ઉત્સુકતાથી રૂકિમણી પાસેથી પુત્રને માગ્યેા, રૂકિમણીએ પણ એ હાથથી ચિંતામણી રત્નની જેમ પુત્રને શ્રી કૃષ્ણના હાથમાં આપ્યા. પેાતાના શરીરની ક્રાંતિથી
SR No.022711
Book TitleShamb Pradyumna Charitra Part 01
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1988
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy