SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ શાંબ-પ્રદ્યુમ્ન ચરિત્ર ગતિમાંહેને આ કયે જીવ હશે? તેનું કેવા પ્રકારનું સ્વરૂપ હશે? આ પ્રમાણે આશ્ચર્યથી વિચારતા મનુષ્ય હોવા છતાં પણ પક્ષીની જેમ નારદને પિતાના એક હાથમાં લીધા. બાળક જેમ રમકડા (પૂતળા)ને રમાડે તેમ પોતાના હાથમાં આમ તેમ ફેરવતા રાજા નારદના શરીરને જેવા લાગ્યા. ફરી વિચારે છે-“અરે, આની જાતિ ક્યી હશે? કઈ નીને આ જીવ હશે? એમ વિચારતા વિચારતા મનમાં ઝબકારે થયે. અરે, ત્રણેકાળના સંશને હરનારા અને બે ધિબીજને આપનારા સાક્ષાત્ ભગવાન મારી સામે હોવા છતાં હું મૂઢ બેટી કલ્પનાઓ કરું છું. પરમાત્માને જ પૂછી જે. આમ વિચારી ભગવંતને પૂછે છે – ભગવન, ચારગતિમાંથી આ કઈ જાતિને જીવ છે? ભગવંતે કહ્યું -રાજન્ , તેનું સ્વરૂપ જાણવાની ઈચ્છા હોય તે સાંભળमनुष्ययोनिसंभृतो, नाम्नायं नारदो मुनिः । विख्यातो ब्रह्मचर्यस्य, गुणेन व्रजतीच्छया ॥१८॥ तपस्वी च विरक्तोऽपि, विष्णुना सह तुष्टिमान् । चित्रं तस्य तनूजस्य, शुद्धिं प्रष्टुमिहागतः॥१९॥ समाकहितो वाक्यं, सार्वभौमो व्यजिज्ञपत् । ईदृशाः संति किं मां, भरतक्षेत्रसंभवाः॥२०॥ केवलज्ञानविज्ञात लोकालोकस्वरूपकः । तदा जगौ जिनो राजन् , स्वरूपं भारतं श्रृणु ॥२१॥ तत्र कालोऽवसर्पिण्यु-त्सर्षिणी भेदतो द्विधा । विंशत्या कोटिकोटीनां सागराणां स पूर्यते॥२२॥ अराः षडवसर्पिण्या-मुत्सपिण्यां षडेव ते । विपरीता इति काल--चक्रं द्वादशभिस्त्वरैः ॥२३॥ एकांतसुखमारोऽत्र, स्याञ्चतुःकोटिकोटिमान् । सुखमा सागराणां तु, त्रिकोटिकोटिटंकितः ॥२४॥ निवृत्तः सुखदुःखाभ्यां सुखमादुःखमारकः। द्वाभ्यां च कोटिकोटिभ्यां सागराणामजायत ॥२५॥ एकया कोटिकोटयाढयश्चतुर्थः संभवेदरः । द्विचत्वारिंशताब्दानां सहस्ररुनता युतः ॥२६॥ दुःखमा त्वेकविंशत्या, सहसः शरदां भवेत् । एकांत दुःखमारोप्ये-कविंशतिसहस्रकैः ॥२७॥ तबारे प्रथमे मां--त्रिपल्योपमजीविनः । त्रिगव्यूतितनूछाया, दिनत्रितयभोजिनः ॥२८॥ द्वितीयस्मिन् भवेयुस्ते, द्विपल्यप्रमितायुषः । द्विगब्यूतिशरीराश्च, वासरद्वयभोजिनः ॥२९॥ तृतीयस्मिन्नरे मा, एकपल्योपमायुषः । एकगव्यूतिमानांगा, एकवासरभक्षिणः ॥३०॥ एवं जनाचतुर्थारे, कल्पद्रुमफलाशनाः । पूर्वकोटिमितायुष्काः, पंचधनुःशतोछ्याः ॥३१॥ वृषभश्चतुरशीति-लक्षपूर्वायुरीश्वरः। पंचधनुःशतोच्छ्रायः, शरीरेण व्यभासतः ॥३२॥ द्वासप्ततिपूर्वलक्षा–युरासीदजितो जिनः। सार्धचतुःशतधनुः, प्रमाणवपुरन्वितः ॥३३॥ पूर्वाणां षष्टिलक्षण, प्रतितं जीवितं दधौ । चतुःशतधनुर्मान--वपुश्च संभवो विभुः ॥३४॥ पंचाशत्पूर्वलक्षायु:--समन्वितोऽभिनंदनः । सार्वत्रिशतकोदंड--प्रमाणदेहधारकः ॥३५॥ चत्वारिंशल्लक्षपूर्वा–युष्कः सुमतिबोधिदः । धनुस्त्रिशतमानांगो, बभूव सुमतिप्रभुः ॥३६॥ त्रिंशल्लक्षपूर्वजीवि-तव्यः पद्मप्रभः प्रभुः । सार्धद्विशतकोदंड-प्रमाणदेहधारकः ॥३७॥
SR No.022711
Book TitleShamb Pradyumna Charitra Part 01
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1988
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy