________________
(३४२) 1 अब्भुय-भणणं आया तंदुलयंगुट्ठमेत्तो वा ।।
जो हत्थिं भणइ खरं एसो अत्यंतरो उ अलियस्स । 3 पेसुण्ण-भाव-जुत्तं अरहा तं भण्णए अलियं ।।
फरुसं णिंदियमहमं अपच्छियं कोव-माण-संवलियं । 5 सच्चं पि जइ वि भण्णइ अलियं तं जिणवर-मयम्मि ।।
सच्चं पि तं ण सच्चं जं होइ जियाण दुक्ख-संजणयं । 7 अलियं पि होइ सच्चं जियाण रक्खं करेमाणं ।।
एयं अलियं वयणं अह कुणइ इमस्स विरमणं जो उ । 9 दुइयं पि हु धरइ वयं दिण्ण-महा-सद्द-पुव्वं तु ।।
एवं च परूविए भगवया तियसिंद-वंदिएणं पुच्छियं गोयमसामिणा ‘भगवं, कह 11 पुण एवं मुसावाय-वेरमण-महव्वय-रयणं रक्खणीय' ति । भगवया भणियं ।
अणुवीइ-भासणं कोह-माय-लोहं च णिब्भर-पयारो । 13 हासच्चाओ य तहा पंचेए भावणा होति ।।
एयम्मि मए भणिए वयणेहिँ होज ताव चिंतेमि । 15 जंतूण सुहं दुक्खं होज्जा अणुवीइ-भासा तु ।।
कोवेण किंचि भण्णइ अलियं वयणं ति केण वि णरेण । 17 तम्हा पच्चक्खाणं कोवस्स करेह हियएणं ।।
लोह-महा-गह-गहिओ को वि णरो किं पि जंपए अलियं । 19 दूरेण तं अहिक्खिव मुणिवर संतोस-रक्खाए ।।
इह लोयाजीव-भएण कोइ पुरिसो भणेज्ज अलियं पि । 21 सत्तविहं तं पि भयं परिहर दूरेण मुणिवसभा ।।।
होइ परिहास-सीलो को वि णरो वेलवेइ हासेणं ।
1) J अब्भयभणमाया. 2) P हत्थी, J तु for उ. 3) P गरहा for अरहा. 4) J सुपच्छिमं P अपच्छिम. 6) P संजणणं. 7) P करेमाणो. 8) J तु for उ. 9) J दियसं for दुइयं, P सो for पि हु. 10) J गोतम, P गोयमगणहारिणा. 11) J पुण एअं मुसावात. 12) P कोहवायलाभं च णिब्भय. 13) J पंचेते, P om. पंचेए. 15) P होइ अणुवीति भासाओ ।।. 17) J किअएण for हियएणं. 18) P के वि for कोवि. 19) J अभिक्खिव. 20) P लोगाजीव. 21) P परिहरइ, J मुणिवसहा ।।. 22) P किं पि for वेलवेइ.