________________
७४
15
(३४०) 1 (३३९) एयं दसण-रयणं णाणं पुण सुणसु जं मए भणियं ।
एक्कारसंग-चोद्दस-पुव्वं अत्थं च वित्थरियं ।। 3 एक्कम्मि वि जम्मि पदे संवेयं कुणइ वीयराग-मए ।
तं तस्स होइ णाणं जेण विरागत्तणमुवेइ ।।। 5 किं बहणा वि सुएणं किं वा बहणा वि एत्थ पढिएणं । ___ एक्कम्मि वि वटुंता पयम्मि बहुए गया सिद्धिं ।। 7 तम्हा करेसु जत्तं दसण-चरणेसु सव्व-भावेण ।
सण-चरणेहिँ विणा ण सिज्झिरे णाण-सहिया वि ।। 9 (३४०) णाणेण होइ किरिया किरिया कीरइ परस्स उवएसो ।
चारित्ते कुणह मणं तं पंच-महव्वए होइ ।। । पाणिवहालिय-वयणं अदिण्णदाणं च मेहुणं चेय ।
होइ परिग्गह-सहियं एएसु य संजमो चरणं ।। 13 एयाइं पावयाइं परिवज्जेंतो करेसु विरइं तु ।
इह परलोए दुह-कारयाइँ वीरेण भणियाई ।। जो हिंसओ जियाणं णिच्वं उव्वेय-कारओ पावो ।
असुहो वेराबंधो वेरेण ण मुच्चइ कया वि ।। 17 प्रिंदिज्जइ सव्व-जणे वह-बंधं घाय-दुक्ख-मरणं वा ।
पावइ इहं चिय णरो पर-लोए पावए णरयं ।। 19 सव्वं च इमं दुक्खं जं मारिजइ जिओ उ रसमाणो ।
जह अप्पा तह य परो इच्छइ सोक्खं ण उण दुक्खं ।। 21 जह मम ण पिय दुक्ख सोक्खत्थी जह अहं सजीयस्स ।
एमेव परो वि जिओ तम्हा जीवाण कुण अभयं ।।
1) J पुण भणसु. 2) P पुच्छं for पुव्वं, J अण्णं for अत्थं. 3) P एक्कंमि जो पयंमी संवेगं, J वीतरागमते P वीयमए. 4) J ता for तं, J जोण for जेण. 5) Jom. वि before एत्थ. 7) P करेसु जुत्तं, P चरणेणसु. 8) J दंसणचरणेसु विणा. 9) Jom. one किरिया, P कीरस्सइ, P उवएसा. 13) JP एताई, P पडिवज्जतो, J ति for तु. 14) P दुह काई वीरेण, J वीरेहिं. 15) Jणहिमओ for हिंसओ, P उब्वियकारणो. 16) J असुहो रोद्धाबंधो, J कयाइ ।।. 17) Jadds ण before वहबंध, J वहबंधघाय. 18) J णरओ for णरयं. 19) J जयंमि for उ. 20) P वि for य, J सोक्खे. 22) J अब्भयं.