SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ (३०४) 1 ण लहति तत्थ वि इमे केण वि कम्मेण असुहेणं ।। एवं च ते कमेणं पत्ता णिव्वेय-दुक्ख-संतत्ता । 3 रयणायरस्स तीरं अत्थं परिमग्गिरा वणिया ।। ताव य को वि इमो सो परतीरं पत्थिओ इहं वणिओ । 5 घेत्तूण बहुं भंडं जाणं भरिऊण वित्थिण्णं ।। एसो सो तेहिँ समं वणिओ भणिओ वयं पि वच्चामो । 7 देज्जसु अम्ह वित्ती जा तुह पडिहाइ हिययस्स ।। वणिएण वि पडिवण्णं एवं होउ त्ति वच्चह दुवे वि । 9 दाहामि अहं वित्तिं अण्णाण वि जं दईहामि ।। एयं तं पोयवरं कुमार एयम्मि सलिल-मज्झम्मि । पम्मोकियं जहिच्छं धवलुव्वत्तंत-विजयाहिं ।। एवं समुद्द-मज्झे वच्चइ जल-तरल-वीइ-हेलाहिं । 13 सहसा अह फुडियं चिय लिहियं तं पेच्छ बोहित्थं ।। एए वि वणियउत्ता दुवे वि सलिलम्मि दूर-तीरम्मि । 15 कह कह वि णिबुडता फलयारूढा गया दीवं ।। तरिऊण महाजलहिं एए पुच्छंति एस को दीवो । 17 एसो इमेहिँ कहिओ केहि मि जह रोहणो णाम ।। ___ एयं सोऊण इमे लट्ठ जायं ति हरिसिया दो वि । 19 अवरोप्पर-जपंता एए मे विलिहिया एत्थ ।। एयं तं दीववरं जत्थ अउण्णो वि पावए अत्थं । 21 सपइ ताव खणामो जा संपत्ताइँ रयणाइ ।। (३०४) एवं भणिऊण इमे खणिउं चिय णवर ते समाढत्ता । . 4) J इमा सा परतीरं. 5) P बहु. 6) P repeats भणिओ. 9) P दाहामि तुहं वित्ती. 10) J P एतं, J पोतवरं P पायवर, P एतंमि. 11) P धवलधुव्वंत. 12) P एतं, P वीतिहेलीहिं. 13) P अह for तं. 14) P एतेवि. 15) P om. One कह, P वि णिउत्तंता फलरूढा. 17) P एते, P इमोण for इमेहिं, P केहम्हि जह. 18) P एतं, P लद्धं. 19) P एते, P विलिया. 20) P एतं, P तत्थ अतन्नो for जत्थ अउण्णो. 22) P पत्ता ए for चिय णवर.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy