SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (४१४) २०७ 1 तं तिविधम्मि वि काले वोसिर तिविधं पि तिविधेणं ।। जं णर-तिरिक्ख-दिव्वे मेहुण-संजोग-भावियं चित्तं । 3 तिविधे वि काल-जोगे वोसिर तिविधं पि तिविधेण ।। चित्ताचित्तो मीसो परिग्गहो कह वि भाव-संजुत्तो । 5 तिविधम्मि वि तं काले तिविधं तिविधेण वोसिरसु ।। राईए जं भुत्तं असणं पाणं व खाइमं अण्णं । 7 तिविधम्मि वि तं काले वोसिर तिविधेण तिविधं पि ।। जो मह धणे ममत्तो महिलासु य सुंदरासु तरुणीसु । 9 रयणेसु रूवएसु व तिविधं तिविधेण वोसिरियं ।। वत्थेसु जो ममत्तो पत्तेसु य डंडओवयरणेसु । 11 सीसेसु जो ममत्तो सव्वो तिविधेण वोसिरिओ ।। पुत्तेसु जो ममत्तो धूयासु य सुंदरेसु भिच्चेसु । 13 अहवा सहोदरेसु व सव्वो तिविहेण वोसिरिओ ।। भइणीसु जो ममत्तो माया-वित्तेसु अहव मित्तेसु । 15 सो सव्वो वि दुरंतो तिविधं तिविधेण वोसिरिओ ।। सामिम्मि जो ममत्तो सयणे सुयणे व्व परिजणे जे वि । 17 भवणे व्व जो ममत्तो सव्वो तिविधेण वोसिरिओ ।। बंधुम्मि जो सिणेहो सेजा-संथार-फलहए वा वि । 19 उवयरणम्मि ममत्तो सव्वे तिविधेण वोसिरिओ ।। देहम्मि जो ममत्तो मा मे सीदादि होज्ज देहस्स । 21 सो सव्वो वि दुरंतो तिविहं तिविधेण वोसिरिओ ।। णियय-सहाव-ममत्तो अम्ह सहावो त्ति सुंदरो एसो । ___1)P तिविहं पि तिविहेणं. 2) J संजोअ. 3) P तिविहे, J कालजोए, P तिविह पि तिविहेण. 5) P om. तिविधम्मि वि तं काले, P तिविहं तिविहेण. 6) J खातिमं, P तिविहंमि, P कालं वोसिर तिविहं पि तिविहेण. 8) P जा for जो, P सुंदरातरुणीसु, J तरुणासु. 9) P om. व, P तिविहं तिविहेण. 10) ममत्तो वत्तेसु व, P •वमरणेसु. 11) J सिस्सेसु, P तिविहेण. 12) J धूतासु, P सुंदरेसु निच्चेसु. 13) J सहोअरेसु सव्वो. 15) P तिविहं तिविहेण. 16) P सोमिम्मि जो, P परजणो जो वि. 17) P तिविहेण. 19) P मत्तो for ममत्तो, J सव्वो, P तिविहेण. 20) P सीतादि. 21) J सव्वो for तिविहं, P तिविहेण. 22) P एसा ।.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy