SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ (३९३) 1 अनया सह राजेन्द्र एकरात्र्युषिता वयम् ।। इति । ता देव, 3 एत्तिय-मत्तं कालं तुमए समयं जहिच्छियं रमियं । ____ एक्क-पए च्चिय णरवर कीस विरत्तो अउण्णाण ।।' 5 एवं च भणिओ कुमारो भणिउमाढत्तो । ‘जं तुब्भेहिँ पलत्तं सच्चं सव्वं पि णत्थि संदेहो । 7 पडिवण्णं सप्पुरिसा छेए वि ण मुंचिरे पच्छा ।। कि मुचह एक्कपए ज तुब्भे भणह चदवयणाओ। 9 तं तुब्भेहि मि णिसुओ सत्त-दिणे धम्मवयणोहो ।।' ___ ताहिं भणियं । ‘देव, 11 जेणं चिय णिसुओ सो देवं अह विण्णवेमु तेणेय । संसार-सायरं तो अम्हे हि वितरिउमिच्छामो ।। 13 तओ हरिस-पुलइज्जमाण-सरीरेण कुमारेण भणियं । अवि य । महुर-मिउ-मम्मणुल्लाविरीहिँ णाणा-विलास-लासाई । 15 बारस-वासाइँ अहं तुम्हाहिं वासिओ एत्थ ।। इह-परलोय-विसुद्ध सपक्ख-परपक्ख-रामयं वयण । 17 अम्हेहिँ असुय-पुव्वं अभणिय-पुव्वं च तुम्हाहिं ।। ता सुंदरीओ सुंदरमिणमो संपइ विचिंतियं कजं । 19 जर-मरण-सोग-विसमो संसारो जुजए तरिउं ।। किंतु, पुच्छामि ताव गंतुं सव्वं सव्वण्णु हियमणहियं च । 21 को एस किं च जंपइ किं काउं जुज्जए एवं ।।' ति भणिए ताहिं भणियं । ‘एस ___1) P एकरात्रोषिता वयमिति ।. 2) Jom. ता देव. 3) P समियं. 4) P adds वर before कीस, P अउत्ता for विरत्तो. 7) J सपुरिस छेए, P मुंचए for मुंचिरे. 8) P मुंचवह, P जं for तं. 9) P निसुयं, J धम्मवियणोहो. 11) P विन्नवेमि. 12) J हो for तो. 14) P विलासलाई. 16) P परलोयविरुद्धं. 17) P अम्हाहिं for तुम्हाहिं. 18) P सुंदरिमिणिमो. 19) J सोअ for सोग, P दुज्जए for जुज्जए. 20) J p om. सव्वं, J सव्वण्णू P सव्वन्नू, J हिअं अणहिअं च. 21) J कातुं, J एअं ।।.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy