________________
१६२
(३८७)
। उज्झसु णिद्दा-भोहं परलोग-हियं पवज्जासु ।।
इमं च सोऊण चिंतियं रायतणएण 'अहो, कत्थ एसो बंदि-सद्दा, अपव्वं च 3 इमं पढियं' । पुच्छिओ य परियणो ‘केण इमं पढियं' । तेण भणियं 'देव,
ण-याणामो केणावि, ण दीसइ एत्थ एरिसो कोइ केवलं सद्दो चेय सद्दो
5 सुव्वई' त्ति ।
(३८७) एवं दुइय-दियहे तम्मि पभाय-समयम्मि पुणो पढिउमाढत्तं । 7 अवि य ।
रमसु जहिच्छं णरवर को णेच्छइ तुज्झ भोग-संपत्ती । 9 किंतु विवत्ती वि धुवा चिंतिजउ सा पयत्तेण ।।
को णेच्छइ संजोगं गरुय-णियंबाहिँ देव विलयाहिं । 11 किंतु विओगो वस्सं होहिइ एयाहिं चिंतेसु ।।
सच्चं हीरइ हिययं जुवईयण-णयण-बाण-पहरेहिं । 13 किंतु दुरंतो कामो पावारभेसु उज्जमइ ।।।
सव्वं भो हरइ मणं लीलावस-मंथरं गयं ताण । किंतु ण णज्जइ एसो अप्पा अह कत्थ वच्चिहिइ ।।
सच्चं हरंति हिययं लज्जा-भर-मंथराइँ हसियाई । 17 किंतु इमो चिंतिजउ णरवर एयस्स परिणामो ।।
सच्चं हरति हिययं महिलाणं पेम्म-राय-वयणाई । किंतु दुरंत पेम्मं किंपाग-फलं व कडुयं तं ।।
इय जाणिऊण णरवर मा मुज्झसु एत्थ भोग-गहणम्मि । 21 संबुज्झसु वीर तुमं विरई ता कुणसु हिययम्मि ।।
(३८८) एवं च तइय-दियहे पहाय-वेलाए पुणो वि भणिउं समाढत्तो ।
1) P परलोअ, P पवज्जयं ।।. 2) J adds आई before इमं, J बंदी, P om. अपुव्वं च इमं पढियं. 3) J पुच्छिमो परिअणो, P पढिमं for पढियं, J ताहिं for तेण. 4) P न याणिमो, J तत्थ for एत्थ, P को वि केवलो च्चिय. 6) P om. तम्मि, P पहाय. 8) J भो for को, P भोय. 9) P पयत्ते ।।. 10) J संजोगो, J देववामाहिं ।. 11) J होहिति एताहि. 12) P रइ for हीरइ, P जुवईणं नयण, J पहराहिं ।. 14) J हो for भो. 15) P कह for अह, J वञ्चिहिति. 19) J किंपाक. 20) P adds एसु before एत्थ. 21) P संबज्झसु, P विरयं कुणसु. 22) J पुणो पढिउमाढत्तो.