SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (३७६) १४१ 1 गहणं च ते पविट्ठा पेच्छंति य तरुवरे महाकाए । एक्कम्मि तरुवरम्मि तं भत्तं ठावियं तेहिं ।। 3 अह छिंदिउं पयत्ता भमिउं रण्णम्मि ते महारुक्खे । ता तम्मि भत्त-रुक्खे वाणर-जूहं समारूढं ।। 5 अह तेण ताण भत्तं सव्वं खइऊण भायणे भग्गे । अह लुंपिऊण सव्वं पडिवह-हुत्तं गया पवया ।। 7 वण-छिंदया वि पुरिसा मज्झण्हे तिसिय-भुक्खिया सव्वे । किर भुजिमो त्ति एण्हिं तं भत्त-तरुं समल्लीणा ।। 9 पेच्छति ण तं भत्तं ण य भायण-कप्पडे य फालियए । अह णायं तेहिँ समं वाणर-जूहं समल्लीणं ।। 11 ता संपइ छायाणं का अम्हाणं गइ त्ति चिंतेमो । वण-पुप्फ-फले असिमो वणम्मि अण्णेसिमो सव्वे ।। 13 एत्थंतरम्मि कालो दर-पच्चिर-जंबु-पिक्क-सहयारो । पढमोवुठ्ठ-मही-रय-पसरिय-वर-गंध-गंधड्ढो ।। 15 अह एरिसम्मि काले तम्मि वणे तेहिँ अण्णिसंतेहिं । दिट्ठो जंबुय-रुक्खो णिरूविओ फलिय-दर-पिक्को ।। 17 दट्टण छावि पुरिसा तुट्टा ते मंतिउं समाढत्ता । संपइ पत्ता जंबू भण पुरिसा कह वि खायामो ।। 19 एक्केण तत्थ भणियं फरसू सव्वाण अत्थि अम्हाणं । मा कुणह आलसं तो मूलाओ छिंदिमो सव्वं ।। 21 छिण्णो पडिहिइ एसो कडयड-रावं वणम्मि कुणमाणो । पडिएणं रुक्षेणं भक्खेस्सं राय-जंबूणि ।। 1) P om. ते, J तरुअरे. 2) P द्वावियं. 3) P भमिउं रुन्नंमि. 7) P वणाच्छिंदिया, J मज्जणह for मज्झण्हे. 9) P कप्पडेण फा, J य फलियए. 10) J अह णाओ. 11) J च्छायाणं, P गय त्ति. 12) P पुष्प. 13) P काले दरपिच्चरजंबु. 14) J वट्ट for वुट्ठ, P महीएरयपसरियपवरसुगंधड्ढो. 16) J दिक्खो for दिट्ठो, P रुक्खा. 17) J मंतितुं. 19) J परसू. 20) P मूलाउं. 21) J छिण्णा पडिहिति एसा, J कुणमाणा. 22) J पडिआए पक्खएणं, P एक्केणं for रुक्खेणं, J राजजंबूणि.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy