SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३२ (३७१) 1 गंतुं । अहं पि चिंतेमि । 'सुंदर, इमं जं भगवओ सव्वण्णुस्स समवसरणं मम पावेहिंति । तं चेय भगवंतं पुच्छिहामि जहा को एस वुत्तंतो' त्ति चिंतेतो च्चिय 3 पाविओ तेहिं जाव पेच्छामि पुहइ-मंडल-णिविलृ पिव सुरगिरि भगवंतं धम्म देसयं सीहासणत्थं अणेय-णर-णारी-संजुया सुरासुरिंद-प्पमुहा बहुए दिव्वा य 5 रिद्धी जा सव्व-संसारीहिं सव्व-कालेणं पि सव्वहा णो वण्णेउं तीरइ त्ति । ते य वंदिऊण भगवंतं करयल-संगहियं काउं ममं णिसण्णा एक्कम्मि पएसे । भणियं 7 च तेहिं । वयस, ण एस अवसरो इमस्स कीडयस्स दसियव्वे । भगवं गणहारी किं पि पुच्छं पुच्छइ, ता इमे णिसुणेमो' त्ति चिंतयंता णिसण्णा एक्कम्मि 9 पएसंतरम्मि सोउं पयत्ता । (३७१) भणियं च भगवया गणहारिणा । भगवं, जं तए णाणावरणीयाइ11 पयडी-सलाया-घडीयं कम्म-महापंजरं साहियं इमस्स किं णिमित्तं अंगीकाउं उदओ खयं वा खओवसमो उवसमो जायई' त्ति । इमम्मि पुच्छिए भणियं तेण 13 बहु-मुणि-सय-वंद-वंदिज्जमाण-चलण-कमलेण सीमंधर-सामि-धम्म तित्थयरेण । ‘देवाणुप्पिया, णिसामेसु । 15 उदय-क्खय-क्ख ओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ।। 17 कम्मस्स होइ उदओ कस्स वि केणावि दव्व-जोएण । पहयस्स जह व वियणा वज्जेण व मोहणीयस्स ।। 19 णाणावरणीयस्स व उदओ जह होइ दिसि-विमूढस्स । पत्तस्स किं पि खेत्तं खेत्त-णिमित्तं तयं कम्म ।। 21 पित्तस्सुदओ गिम्हे जह वा छुह-वेयणीय-कम्मस्स । कालम्मि होइ उदओ सुसमादीसुं सुहादीणं ।। 1) J भगवतो. 2) P पावेंति ।, J पुच्छीहामि, P चिंततो. 3) P om. तेहिं. 4) Jom. संजुया, P बहुवे दिव्वाए रिद्धीए संपण्णा जो सो सव्व. 5) J सव्वहा ण विण्णेउं. 7) J तेण for तेहिं, P adds ण before वयंस, P कीडस्स. 8) P om. पुच्छं, P पुच्छति, J इमं णिसुणेमि. 10) JP वरणीयाति. 11) P पयतीसलाय. 12) J उदयो, J खयोवसमो, P वसमो for उवसमो, J जायति त्ति । इमं च पुच्छिए. 13) P चल for चलण. 14) J om. देवाणुप्पिया णिसामेसु. 15) P उदओ, J क्खयोवसमो, P खओवसमो जं च कम्मुणा भणियं ।, J भणिता ।. 17) J उदयो, P कस्स व. 18) J मजेण for वजेण. 19) P नाणावरणीयकंमस्सवरणीयस्स व उदओ. 20) P कम्मि for किं पि. 21) Jजह वण्णुहवेदणीअस्स कम्मस्स ।. 22) J ससमादिसु जहे सुहादीण, P सुहादीणि.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy