________________
१२४
(३६७)
1 एयं च पेच्छ गोट्ट अज्ज वि आबद्ध-मंडली-बंधं ।
रासय-सरहस-ताला-वलयावलि-कलयलारावं ।। 3 जोण्हा-चंदण-परिधूसराओं चक्काय-सद्द-हुंकारा ।
किं विरहे किं सुरए पेच्छसु एयाओं सरियाओ ।। 5 एसो वच्चइ चंदो तारा-महिलायणं इमं घेत्तुं ।
अत्थाहो व्व सरहसं अवर-समुद्दस्स तित्थेसु ।। 7 एवं च जाव ताओ वच्चंतीओ पहम्मि सोहंति । ___ता पत्ता वेएणं दइए तं ताण आवासं ।। 9 तओ तं च मियंककर-सच्छमं दट्टण महावेयड्ड-गिरिवरं भणियं ताहिं विज्जाहर
बालियाहिं । अवि य । 11 ‘एसो वेयड्ढ-गिरी एस णियंबो इमो वणाभोओ ।
एसो सो धवलहरो संपत्ता तक्खणं अम्हे ।।' 13 त्ति भणंतीओ पविट्ठाओ तम्मि वियड-गिरि-गुहा-भवण-दारम्मि । दिटुं च ___ मणि-पईव-पज्जलंतुजोविय-दिसियक्कं भवणोवरं । तत्थ य णलिणी-दल15 सिसिर-सत्थरे णिवण्णा दिट्ठा सा विजाहर-राय-कुमारिया । केरिसा उण दइए ।
अवि य । 17 कोमल-मुणाल-वलया चंदण-कप्पूर-रेणु-धवलंगी।
कयली-पत्तोच्छइया कावालिणिय व्व सा बाला ।। 19 (३६७) तओ तं च तारिसं दटूण सहरिसं उवगयाओ ताओ बालाओ ।
भणियं च ताहिं । अवि य । 21 ‘पिय-सहि उट्टेसु लहुं लग्गसु कंठम्मि एस तुह दइओ ।
संपत्तो अह भवणं जं कायव्वं तयं कुणसु ।।'
2) J रोसव, P रासव सारहस. 3) J हुंकाओ ।. 4) P य इमाओ for एयाओ.
6) P सत्थाउ for अत्थाहो. 7) P om. च, P सहिति ।. 9) J inter वेयड्ड &
महा. 11) J वणाहोउ. 13) Jom. त्ति, P हरण for भवण. 14) P दिसायक्कं भवणोयरं, P om. य. 15) P विवण्णो for णिवण्णा, P दए for दइए. 18) P कइली. 19) Jom तारिसं, Jom ताओ. 21) P उढेह लहुं.