________________
११२
1
चित्त - कुसलो वि एवं दिट्ठ चिय कुणइ चित्तम्मि ।।' (३५९) भणियं कामगइंदेण ।
3 'जइ दिट्ठ चित्तयरो अह रूवं कुणइ ता विरुद्धमिणं । कत्थ तए दिट्ठमिणं जं रूवं चित्तियं पडए ।। ' 5 तेण भणियं 'णणु देव, दिट्ठ मए लिहियमिणं' । राइणा भणियं 'कहिं ते दिट्ठ' । तेण भणियं ।
(३५९)
7 उज्जेणीए राया अत्थि अवंति त्ति तस्स धूयाए । द इमं रूवं तच्चिय विलिहियं एत्थ ।। '
9 तं च सोऊण राया पुणरुत्तं पलोइउं पयत्तो जाव पेच्छइ णिद्दं पिव मण-णयणहारिणी, तिलोत्तमं पिव अणिमिस - दंसणं, सत्तिं पिव हियय - दारण- पच्चलं, 11 सग्गपुरिं पिव बहु-पुण्ण - पावणिज्जं, सुद्ध - पक्ख-पढम-चंदं पिव रेहा-विसुद्धं, महाराय-रज्ज-वित्तिं पिव सुविभत्त-वण्ण-सोहियं, धरणिं पिव ललिय-दीसंत13 वत्तिणी-विरयणं, विवणि मग्गं पिव माण- जुत्तं, जिणाणं पिव सुपइट्ठियअंगोवंगं सुंदरि त्ति । अवि य ।
15 भंतूण मयण-देहं मसिणं मुसुमूरिऊण अमएण ।
चित्त-कला-कुसलेणं लिहिया णूणं पयावइणा ।।
आसि ।
17 तं च दद्दूण राया खणं थंभिओ इव झाण- गओ इव सेलमओ इव पुणो पुच्छियं ‘अहो एसा किं कुमारी' । तेण भणियं 'देव, कुमरी' । राइणा 19 भणियं ।
'भुमय- धणु- कालवट्ठा सिय-पम्हल-दीहरच्छि-बाणेहिं । 21 मारेंती भमइ जणं अहो कुमारी ण सा मारी ।।' भणमाणो राया समुट्ठिओ । कयं कायव्वं पुणो । दंसिया महादेवीए, भणियं च
3) P इह for अह, P विरुद्धमण 1. 6) P कहं ति दिट्ठ. 7 ) P inter राया & अत्थि, J धूताए, P धूणइ मं for धूयाए. 8) Pom. दट्टूण इमं, J तत्थ for एत्थ. 9) P या for राया, J पलोइतुं, P मणिरयणहारिणी. 10 ) P अणमिस, P सत्तं for सत्तिं, P दारुण. 11) J om. पक्ख. 12 ) P सुविहत्त, P पि for पिव. 13) J वत्तणी. 14) J अंगोवंग P अंगोवंगु. 15) P हंतूण for भंतूण. 16) P पयाविहिणा. 17) P ज्झाणगओ. 20) P भुमइ, P पत्तल for पम्हल, P वाणेणिं । मारंती. 21) P कुमीरी.