________________
(२०९)
७१ 1 तओ देवाणं उप्पय-णिवयं दद्दूण जणेण साहियं राइणो पिउणो जहा ‘महाराय
रिसिणो इहेव भरुयच्छे समागयस्स केवलणाणं समुप्पण्णं' ति । 3 तं च सोऊणं हरिस-वस-वियसमाण-लोयण-जुवलो राया भणिउं पयत्तो ।
'सज्जेह जाण-वाहणाई, अंतेउरिया-जणस्स सव्व-रिद्धीए अज्ज भगवंत तायं 5 उप्पण्ण-केवल-वर-णाणं वंदामि' त्ति भणिऊण पयत्तो बह-जाण-वाहण
पूरमाण-महियलो संपत्तो य भगवओ सयासं । थोऊण य पयत्तो । कह । 7 जय धम्मझाण-करवाल-सूडियासेस-कम्म-रिउ-सेण्ण ।
जय जय अक्खय-णाणमणत-जाणियासेस-परमत्थ ।। 9 त्ति भणमाणेण वंदिओ भगवं केवली राइणा । राया णिसण्णो य पुरओ, अण्णे
वि य रायाणो भड-भोइया य णायर-जणो य राय-धूया वि ममं घेत्तुं चेव तत्थ 11 उवगया । मए वि संथुओ भगवं स-बुद्धि-विहवेणं । अवि य ।
जय णिज्जिय-सयल-परीसहोवसग्ग जय णिहय-मय-मोह । 13 जय णिज्जिय-दुजय-काम-बाण जय विमल-णाण-धर ।।
त्ति भणिऊण पणमिओ मए वि भगवं केवली । णिसण्णा य राय-दुहिया मम 15 पुरओ णिमेऊण । केवलिणा वि भगवया कय-कायव्व-वावारेणं वोलीण
लोय-मग्गेण तहा वि किं पि कज्जंतरं पेच्छमाणेण भणियं । अवि य । 17 जर-मरण-रोग-रय-मल-किलेस-बहुलम्मि णवर संसारे ।
णत्थि सरणं जयम्मि वि धम्मं जिण-देसियं मोत्तुं ।। 19 ता मा कुणह पमायं देवाणुपिया इमम्मि जिण-मग्गे ।
संसार-भव-समुदं जइ इच्छह अप्पणा तरिउं ।। 21 (२१०) एत्थंतरम्मि समोवइया दोण्णि णील-पीय-वाससा विप्फुरंत___ मणि-किरण-कणय-भासुरालंकार-सोहिया विज्जाहरा ।
2) P om. इहेव, P om. ति. 4) P मंते० for अंते०, P भगवओ तायस्स उप्पन्नं. 5) P om. य before पयत्तो. 7) P सूडिताइसेस. 8) P adds अय after जय. 9) P om. राइणा, Jom. राया, P अन्नो वि. 10) Jण for य before णायर, J रायधूअ वि, P om. ममं, P घेत्तुं, J चेअ, P om. तत्थ. 11) P बुद्धि for सबुद्धि. 12) P सयमलपरीसहोवसहोवसग्ग, J णिहयमल्लमयमोहा ।. 13) Jणाणवर. 14) J णिसण्णो, P for ममं. 21) J दुण्णि (?) for दोण्णि. 22) Jom. किरण, P किणिय for
कणय.