________________
५०
(२०० )
1 वि अवइण्णो कुमारो सरवरम्मि । तत्थ मज्जिऊण गहियाई कमल-कुवलयकल्हाराइं सरस-तामरस-पब्भाराई । ताइं च घेत्तूण गहियं णलिणी-दलं भरिऊण 3 सरो - जलस्स, ण्हाणिओ भगवं जिणवरिंदो आरोवियाई च कुसुमाई । तओ थुणिउमाढत्तो । अवि य ।
5
‘जय सोम्म सोम्म-दंसण दंसण - परिसुद्ध सुद्ध जिय-सेस । सेस-विसेसिय-तित्थय तित्थ-समोत्थरिय-जिय- लोय ।। 7 जिय- लोय लोय- लोयण जिय-णयण-विसट्टमाण-कंदोट्ट | कंदोट्ट - गब्भ- गोरय गोरोयण - पिंजरोरुरु - जुय ।। 9 णाह तुमं चिय सरणं तं चिय बंधू पिया य माया य । जेण तए सासय-पुरवरस्स मग्गो पइट्ठविओ ।।'
11 त्ति भणमाणो णिवडिओ भगवओ चलण - जुवलएसु
त्ति 1
(२००) एत्थंतरम्मि उद्धाइओ महंतो कलयलो सरवरोयरम्मि। अवि य। 13 उद्धुद्धाइय-वीई - हल्लिर-जल-1 ल- णिवह-तुंग-भंगिल्लं । वट्टइ णहयल-हुत्तं खुहियं सहस च्चिय सरं तं ।।
15 तं च तारिसं सरवरं वलिय-वलंत - लोयणो राय-तणओ पलोइऊण चलिओ तत्तो हुत्तो । चिंतियं च णेण । अहो अच्छरियं, णयाणीयइ किं सरवरस्स खोहो 17 जाओ त्ति । इमं च चिंतयंतस्स सरवर - जल-तरंग - फलयाओ णिग्गयं वयणकमलमेक्कं । तं च केरिसं । अवि य ।
19 वियसंत - णयणवत्तं णासाउड - तुंग- कण्णिया - कलियं ।
दिय-किरण- केसरालं मह - कमलं उग्गयं सहसा ||
21 तस्साणंतरं चेय ।
उत्तुंग - थोर-चक्कल-गुरु- पीवर- वट्ट -पक्कलं सहसा ।
-
1) Pom. कुमारो. 2) P कल्हारयाइं च सरसरसतामरस, P कमलिणी for णलिणी. 3) P सरसं जरलस्स, J तओ for च. 5) P जय सोम सोमनंदन परिसुद्धविमुद्ध मुद्धजयसेस । विसेसविसेसय. 7 ) P जयलोयडलोयलोयणजयणयण, J कंदोट्टा. 8) J जुआ II. 9) P जं for तं, P माया या ।. 11 ) J पडिओ for णिवडिओ, P भगवओ, P जुयलेसु. 12) P उट्ठाइओ, J सरवरंमि. 13) J उठु (?) द्धाइय P उड्डुट्ठाइय. 14) P खुहियं सव्वं चिय, J adds ति । 15 ) अ before वलिय, Pom. वलिय. 16) J अच्छरीअंण याणीयति P अज्जरियं न याणइ. 18 ) P कमलं एक्वं, Pom. अवि य. 19) P पत्तं for वत्तं. 22 ) J वट्टचक्कलं.