________________
(१७७)
२
-सिक्खो 1
1 दु-विहो जिणवर - धम्मो गिहत्थ-धम्मो य समण - धम्मो य । बारस-विहो गिहीणं समणाणं दस - विहो होइ ।। 3 पंचाणुव्वय - जुत्तोति - गुणव्वय-भूसिओ सचउएसो दुवालस-विहो गिहि-धम्मो मूल-सम्मत्तो ।। 5 खंती य मद्दवज्जव - मुत्ती-तव-संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइ धम्मो ||
7 इय एयं चिय अइवित्थरेण अह तम्मि पोत्थए लिहियं । वाएऊणं मुंचइ भत्तीऍ पुणो रयण- पीढे ।।
9 णमिऊण य जिणवरे णीहरिओ देवहरयाओ । पुणो जहासुहं भोए भुंजिरं पयत्तो पउमप्पभो देवो त्ति । एवं थोएसु चेय दियहेसुं वच्चमाणेसु माणभडो वि जहा11 समयं पालेऊण आराहिऊण जिण - णमोक्कारं तेणेय कमेण तम्मि चेय विमाणे अणेय-जोयण- लक्ख- वित्थरे देवो उववण्णो । तस्स वि सा चेवावत्था, णवरं 13 पुण णामं पउमवरो त्ति । तओ केण वि कालंतरेण जहा -संजम - विहीए आउयकम्म- णिज्जरणे उप्पण्णो तम्मि चेय विमाणे मायाइच्चो वि, वरं पुण
15 पउमसारो त्ति । तओ ताणं पि दियहाणं परिवालिय- संजमो सो वि मरिऊण चंडसोमो वि उप्पण्णो तम्मि चेय विमाण - वरे, णवरं से पुण णामं पउमचंदो 17 त्ति । तओ केसुइ दियहेसु कय-सामाइय-कम्मो मरिऊण मोहदत्तो तम्मि चेय
विमाणवरे उववण्णो, णवर से णामं परमकेसरो त्ति । तओ एवं च ते पंच वि 19 जणा पउम-विमाणुप्पण्णा सम - विभव - परिवार - बल-पोरुस-प्पभावा-उया अवरोप्परं च महा-सिणेह - परा जाणंति जहा कय-संकेय त्ति । एवं वच्चइ कोइ 21 कालो । एत्थंतरम्मि
सुर-सेणावइ-तालिय-घंटा-रावुच्छलंत-पडिसद्दं ।
P
3) P य चउ for सचउ. 4) P गिहधम्मो . 5) P बोधव्वे. 6) P आलिंबणं for अकिंचणं. 8) P om. अउ, P मुच्चउ. 9) Pom. य. 10) J पउमप्पहो, P एयं, P दियह for दियहेसुं. 11) P तेणय. 12 ) P सा चेय ववत्था. 13) P पुणा for पुण, J पउमीरुत्ति P पउमवरो त्ति, P केणावि, P संजमविही आ०. 15) P inter. पउमवरो (for पउमसारो) and से णामं, J पउमसारो added on the margin, J P ति, काणं for ताणं. 16) P चेव, P उण, J पउमचंडो. 18 ) P उप्पण्णो, P सिण्हह for सिणेह, P तहा for जहा, P के वि for कोउ. 22 ) J सेणाव, P घंटारयणुच्छ॰.
Pom.
.से. 20)