SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० (१९०) 1 'भो भो वणदेवीओ तब्भे वि य सुणह एत्थ रणम्मि । अण्णम्मि वि मह जम्मंतरम्मि मा एरिसं होज्ज ।।' 3 त्ति भणंतीए पक्खित्तो अप्पा । पूरिओ पासओ, णिरुद्धं णीसासं । अग्घवियं पोटे, णिग्गयं वयणेण फेणं, णीहरियाई अच्छियाई, संकुइयं धमणि-जालं, 5 सिढिलियाई अंगाई । एत्थंतरम्मि तेण वणियउत्तेण सहसा पहाविऊण तोडियं लया-पासं । णिवडिया धरणियले । दिण्णो पड-वाऊ । अहिणव-चंदण7 किसलय-रसेण विलित्तं वच्छयलं । संवाहिओ कंठो । सट्ठाणं गयाई अच्छियाई । ऊससियं हियएणं । पुलइयं णयणेहिं । लद्ध-सण्णाए दिट्ठो णाए 9 य वणियउत्तो । तं च दट्टण लज्जा-सज्झस-वसावणय-मुहयंदा उत्तरिजयं संजमिउमाढत्ता । भणिया य णेण । 11 ‘किं तं वम्मह-पिय-पणइणी सि किं होज का वि वण-लच्छी । दे साह सुयणु किं वा साहसमिणमो समाढत्तं ।।' 13 तीए भणियं दीहण्हमूससिऊणं । ‘णाहं हो होमि रई ण य वणलच्छी ण यावि सुर-वलिया । 15 केण वि वुत्तंतेण एत्थ वणे माणुसी पत्ता ।।' तेण भणियं ‘सुयणु, साहसु तं मह वुत्ततं जइ अकहणीयं ण होइ' । तीए 17 भणियं ‘अत्थि कोइ जणो जस्स कहणीयं, जस्स य ण कहणीयं' । तेण भणियं ___केरिसस्स कहणीयं' । तीए भणियं । 19 'गुरुदिण्ण-हियय-वियणं किं कायव्वं ति मूढ-हियएहिं । दुक्खं तस्स कहिजइ जो कड्डइ हियय-सल्लं व ।।' 21 सायरदत्तेण भणियं । 'जइ अहिणव-गजंकुर-सिण्हा-लव-लग्ग-चंचलयरेण । ___1) P om. one भो, P तुम्हे निसुणेह. 2) P om. अण्णम्मि वि मह, J होज्जा. 3) Jom. त्ति. 4) P पोट्टम्, J वयणेण हेणं P वयणे फेणं, P अत्थीयाई, P धवणि. 5) P पढाविऊण. 6) P धरणितले, P पडिवाओ. 7) P ररेणय for रसेण, J संठाणं. 8) P लोयाणाई for अच्छियाई, P पुलोइयं अच्छीहिं Jadds अ ।। before दिट्ठो, P om. णाए य. 10) P adds अवि य after णेण. 11) P किं त वंमह, J कहवि for का वि. 12) P साहसु किं. 13) J तीअ, P दी कुण्णं उससिएणं. 14) P om. हो. 15) P adds केण विलया before केण वि. 16) P सुयण, J तीय. 17) P om. कहणीयं जस्स य. 18) J तीअ for तीए. 19) J दिण्णाविअणहिअयं किं क्कायव्वं. 22) P गज्जंकुरू.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy