SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (१८६) 1 संलत्तं' ति भणमाणेहिं पुलइयं तस्स वयणं । (१८६) सायरदत्तो पुण तं च सोऊण चिंतिउं समाढत्तो । 'अहो, पेच्छ 3 कहं अहं हसिओ इमेहिं । किं जुत्तं इमाण मम हसिउं जे । अहवा णहि णहि, सुंदरं संलत्तं जहा ‘जो बाहु-बल-समज्जियं अत्थं देइ सो सत्ताहिओ, जो पुण 5 परकीयं देइ सो किं भण्णउ' त्ति । ता सव्वहा ममं च अत्ताणयं णत्थि धणं, ता उवहासो चेय अहं'ति चिंतयंतस्स हियए सल्लं पिव लग्गं तस्स । अवि य, 7 थे पि खुडइ हियए अवमाणं सुपुरिसाण विमलाण । ___ वायालाहय-रेणुं पि पेच्छ अच्छिं दुहावेइ ।। 9 तह वि तेण महत्थत्तणेण ण पयडियं । आगओ घर, विरइया सेज्जा, उवगओ ___ तम्मि उवविठ्ठो, लक्खिओ य सिरीए इंगियायार-कुसलाए जहा किंचि उव्विग्गो 11 विय लक्खीयइ एसो । लद्ध-पणय-पसराए य भणिओ तीए ‘अज्ज तुमं दुम्मणो विय लक्खीयसि । तेण य आगार-संवरणं करेंतेण भणियं ण-इचि, केवलं 13 सरय-पोण्णिमा-महूसवं पेच्छमाणस्स परिस्समो जाओ, णिवज्जामि' त्ति भणमाणो णिवण्णो । तत्थ य अलिय-पसुत्तो किं किं पि चिंतयंतो चिट्ठइ ताव 15 सिरी पसुत्ता सुपसुत्तं च तं णाऊण सणियं समुट्ठिओ । गहियं च एक्कं साडयं, _ फालियं च। एक्कं णियंसियं, दुइयं कंठे णिबद्धं । गहियं च खडिया-खंडलयं । 17 वासहर-दारे आलिहिया इमा गाहुल्लिया । अवि य, संवच्छर-मेत्तेणं जइ ण समजेमि सत्त कोडीओ । 19 ता जलिइंधण-जालाउलम्मि जलणम्मि पविसामि ।। त्ति लिहिऊण णिग्गओ वास-घराओ । उवगओ णयर-णिद्धमणं । णिग्गओ 21 तेण, गंतु पयत्तो दक्खिणं दिसिवहं । तं च केरिसं । अवि य, बहु-रयणायर-कलिओ सुरूव-वियरत-दिव्व-जुवइ-जणो । ___1) P सागरदत्तो उण, Jom. च (later struck off). 3) P दूसिओ for हसिओ, P अम्हाणं for इमाण. 5) P परकियं, P किं न भन्नउ, J adds अ before धणं. 6) P हियसल्लं. 8) P वाओलाहय, J दुवावेइ. 10) J किंपि for किंचि. 11) J लक्खीयति P लक्खियति, J तीय, P Qमाणा विय. 12) P आगारससंवरणं, P न किंचि. 13) P adds आसि before महसवं. 15) J adds (on the margin) य before सिरी, P पसुत्ता पसुत्ता पसुत्तं च तं च नाऊण, P समुवट्ठिओ, P साडियं. 16) P om. दुइयं, P च खंडिया खंडिया खंडियं. 17) P दारे य लिहिया. 19) P जालिंधण. 20) P नियय for वास, P नयरनिद्धवणं. 21) P adds च after पयत्तो. 22) J सुरूअ.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy