SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८८ 1 तीय भणियं । ‘रोमंच-कंपियं सिण्णं जरियं मा मुंचह पियसहीओ ।' 3 ताहि भणियं । 'तुज्झ पइ च्चिय वेज्जो जरयं अवणेही एसो ।' 5 (२७६) तओ एवं च भणिया समाणी लज्जा - ससज्झस-वेवमाण-पओहरा एसा 'अहं पि वच्चामि' त्ति भणमाणी चलिया, गहिया य उवरि-वत्थद्धते 7 कुमारेण भणिया य ‘कत्थ वच्चसि ।' तीय भणियं 'मुंच, सहियणेण समं वच्चामि' । (कुमारेण भणियं ) 9 'वच्चसु सुंदरि वच्चसु वच्चंती को व रुंभए एहिं । एक्वं पुण मह कीरउ जं गहियं तं समप्पेहि ।।' 11 तीय ससंभमं भणियं ‘किं पुण मए गहियं' । कुमारेण भणियं । 'तुह-चिंता-रयण-करंडयं च विण्णाण-बुद्धि-पडहत्थं । 13 हिययं मह चोरिहियं मा वच्चसु जाव णो दिण्णं ।। ' तीय भणियं । 'हरियं व ण हरियं वा हिययं अण्णं च एत्थ को सक्खी । ण हु वयण - - मेत्त - सिद्धा होइ परोक्खा हु किरिया ।। ' 17 कुमारेण भणियं । 15 (२७६) 'एयाउ च्चिय तुज्झं सव्वाउ सहीउ मह पमाणं ति ।' 19 तीय भणियं । 'आणेसु ता इमाओ सुहय तुहं उत्तरं देम ।। ' 1 21 कुमारेण चिंतियं । 'अहो, सुंदरो उवण्णासो मए कओ इमीए चेय पुट्ठओ एस ववहारो' चिंतयंतो । तीय भणियं 'किं इमं चिंतियइ, आणेसु पिय-सहीओ I 2 ) Better मुयह for मुंचह. 4) Better अवणेहिइ य एसो. 6) J चडिया for चलिया. 15) J वण्ण for व ण. 18) J पमाण त्ति ( ? ).
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy