________________
१७६
(२७०) 1 एत्तियं-मेत्तं अब्भत्थिओ सि हय-देव्व दे कुणसु ।।
कत्थेत्थ सो जुवाणो अत्ता कवडेण वंचियाओ म्ह । 3 सब्भाव-दिण्ण-हिययाण तुम्ह किं जुज्जए एयं ।।।
(२७०) इमं च सोऊण महिंदेण भणियं ‘एसो को वि धण्णो इमाए 5 पत्थिज्जइ जुवाणो' । कुमारेण भणियं ‘अत्थि पुहईए बहुए रूव-जोव्वण
सोहग-सालिणो पुरिसा' । महिंदेण भणियं ‘अवस्सं सुहओ पत्थिज्जइ, जइ 7 असुहओ वि पत्थिज्जइ ता तुमं ममं व किं ण कोइ पत्थेई' त्ति । तओ सहासं
भणियं कुमारेण 'दे णिहुओ चिट्ठ, पेच्छामो किं एत्थ एयाओ कुणंति' । भणियं 9 च भोगवईए ‘पुत्ति कुवलयमाले, मा जूरसु, आगओ सो एत्थ जुवाणो । जइ
इमे संख-चक्कंकुस-सयवत्तंकिए दीसंति चलण-पडिबंधए तहा जाणिमो 11 आगओ' । 'इहं चेय मग्गामो' त्ति भणंतीओ पहाइयाओ सव्वाओ चेय
दिसादिसं चेडीओ । ण य उवलद्धा ते, तओ साहियं ताहिं ‘सामिणी, ण कोइ 13 एत्थ काणणे लक्खिओ अम्हेहिं भमंतीहिं पि' । तओ भणियं भोगवईए वच्च __पुणो कयलीहरेसुं चंपय-वीहियासु लवली-वणेसु अण्णिसह जाव पाविओ' 15 त्ति भणिए पुणो वि पहावियाओ ताओ सव्वाओ विलासिणीओ । भोगवईए __भणियं पुत्ति कुवलयमाले, अहं सयं चेव इमाए पय-पद्धईए वच्चामि, सयं 17 चेव उवलहीहामि, तुमए पुण एयम्मि ठाणे अच्छियव्' ति भणमाणी सा वि
णीहरिया भोगवई । चिंतियं च कुवलयमालाए ‘अहो सव्वो एस कवडो, किर 19 दुट्ठो सो जुवाणो, तेण इमं इमं च भणियं, दिण्णो संकेओ इमम्मि उज्जाणे ।
ता सव्वं अलियं । ण एत्थ सो जुवाणो, ण य पय-पंतीओ, णेय अण्णं किंचि । 21 सव्वहा कत्थ सो देवाण वि दुल्लहो जुवाणो मए पाविओ, कालेण जाव ताओ
मम परिणावेहिइ ताव को जीवइ त्ति । ता संपयं चेय तहा करेमि जहा पुणो ___1) P अह for हय देव्व. 2) P inter.जुवाणो & सो, P कवडेहिं वंचिओ अम्हे ।. 4) P एवं for इमं. 5) J पत्थिजओ, P पयडिजइ जुवणो, P बहुरुव. 6) P सालिएणो, P अवस्स, P पढिज्जइ. 7) Jom. वि, P मम, P पत्थेय. 8) P adds दे before चिट्ठ. 9) P भोगवई, P om. पुत्ति कुवलयमाले etc. to भणियं भोगवईए. 14) P उणो for पुणो, Jom. लवलीवणेसु. 15) J पहाइओ. 16) J सव्वा, J चेअ, J पयबद्धईए P पयपद्धतीए. 17) P तुमए उण तंमि ट्ठाणे. 18) J भोगमई P भोगवती. 19) J दिट्ठो for दुट्ठो, P inter. दुट्ठो, & सो, P जुवा, P adds य before इमं, J संकेयो, P उज्जाओणे. 20) Jom. ता सव्वं अलियं, P सो वाणो, Jom. ण य, J पयपंतीओ. 21) P देवाणं, P om. वि. 22) J परिणावेहिंति, P हित्ति, P जीवति.