________________
(२६६)
१६९ 1 मंताहया इव भुयंगिया अंकुसायड्डिया इव करिणिया उम्मूलिया इव वणलया
उक्खुडिया इव मंजरी दीण-विमणा कह-कहं पि अलंघणीय-वयणो ताओ 3 त्ति अलसायंती समुट्ठिया, गया आवासं सरीर-मेत्तेणं ण उण हियएणं ।
अवि य, 5 दुल्लह-लंभं मोत्तूण पिययमं कत्थ वच्चसि अणज्जे ।
कुविएण व पम्मुक्का णियएण वि णाम हियएण ।। 7 अवरोप्पर-लोयण-वाणिएहिँ कलियम्मि सुरय-भंडम्मि ।
हिययं रयण-महग्घं संचक्कारं व से दिण्णं ।। 9 (२६६) तओ एवं च कुमार, तम्मि संपत्ता णियय-मंदिरम्मि, तत्थ गुरु
सज्झस-णियंब-भरुव्वहण-खेय-णीसहा णिसण्णा पल्लंके संवाहिउं पयत्ता । 11 तओ समासत्था किं-किं पि चिंताभर-मंथरा इव लक्खिया मए । तओ भणिया
'पुत्ति कुवलयमाले, किं पुण इमं हरिसट्ठाणे ठियप्पा चिंताए दिण्णो, किं तुह 13 ण पूरिओ पायओ, किं वा ण पडिच्छिया वरमाला, आओ विहडियं मुणिवर
वयणं, किं वा णाभिरुइओ हिययस्स, किं वा ण सत्तमंतो सो जुवाणो, किं 15 वा ण पुलइया तेणं, किं वा तुह हियय-उव्वेयं ति । ता पुत्ति, फुडं साहिजउ ___ जेण से उवाओ कीरइ' त्ति संलत्ते भणियं तीए ‘माए, ण इमाणं एक पि । 17 किं पुण
वम्मह-पडिबिंब-समो सुर-जुवईणं पि पत्थणिज्जो सो । 19 इच्छेज्ज ममं दासिं ण व त्ति चिंता महं हियए ।।'
इमम्मि य भणिए, अम्हेहिं भणियं 'ओ माए, किं एयं अलियमलियं असंबद्धं 21 उल्लवीयइ । कीस तुमं सो ण इच्छइ । किं तेण ण लंघिओ सो जयकुंजरो, किं ___ वा ण पूरिओ पायओ, किं ण पेसिया तुह दिट्ठी, किं ण पडिच्छिया वरमाला, ____1) J व्यड्डिआ P इड्डिया, P adds उम्मूलि before उम्मूलिया. 2) P कहं कहम्मि J वयणा. 5) P दुल्लभ. 6) P कुविएण विप्पमुक्का, Jणाह for णाम. 9) J इमं for एवं, J एत्थ for तत्थ. 10) P सज्जस, P संवाहिऊण, J adds च before पयत्ता. 11) P किंपिं किंचि. 12) P हरिसिद्धाणे विअप्पा. 13) J पातओ, P किं पाण पडच्छिया. 14) P सत्तवंतो, P om. सो. 15) P adds ति after तेणं, P repeats तुह, P उव्वेवं. 16) P संलत्तं, J तीअ. 18) P वमह, J परिबिंब, P जुवतीणं, P om. सो. 19) P ण व त्ती. 20) J ए for एयं, J •मलिअअसं०. 21) J उल्लवीयति, Jinter. ण & सो. 22) J पातओ, J किण्णा पेसिआ.