________________
१५०
(२५२) । भणिए, णरवइणा अउव्व-दसणायण्णण-विम्हय-वस-रस-समससंत-रोमंच___ कंचुय-च्छविणा भणियं ‘महाकीर, तुमं कओ, केण वा कारणेण इहागओ सि' 3 त्ति । भणियं च रायसुएणं । 'देव, वड्डसि कुवलयचंद-कुमार-पउत्तीए' त्ति
भणियमेत्ते राइणा पसरंततर-सिणेह-णिब्भर-हियएण पसारिओभय-बाहु-डंडेण 5 गहिओ करयलेण, ठाविओ उच्छंगे । भणियं च राइणा ‘वच्छ, कुमार-पउत्ती
संपायणेण कुमार-णिव्विसेस-दसणो तुमं । ता दे साह मे कुमारस्स सरीर7 वट्टमाणी । कत्थ तए दिट्ठो, कहिं वा कालंतरम्मि, कत्थ वा पएसे, केच्चिरं
वा दिट्ठस्स' त्ति । एवं च भणिए भणियं कीरेण 'देव एत्तियं ण-याणामि, जं 9 पुण जाणामि तं साहिमो त्ति ।
(२५२) अत्थि इओ अइदूरे णम्मया णाम महाणई । तीय य दाहिणे कूले 11 देयाडई णाम महाडई । तीए देयाडईए मज्झे णम्मयाए णाइदूरे विंझ-गिरिवरस्स
पायासण्णे अणेय-सउण-सावय-संकिण्णे पएसे एणिया णाम महातावसी । तीए 13 आसम-पए अम्हे वि चिट्ठामो । एवं च परिवसंतस्स इओ थोएसुं चेय दियहेसु __एगागी सत्त-मेत्त-परिवारो संपत्तो तम्मि आसम-पएसम्मि कुमारो । तओ 15 अम्हेहिं दिट्ठो । तत्थ य सब्भाव-णेह-णिब्भरालावो पयत्तो । पुणो गंतु
समुट्ठिओ पुच्छिओ अम्हेहिं जहा कुमार, किं तुज्झ कुलं, किं वा णामं, कत्थ 17 वा गंतुं ववसिय ति । तओ तेण भणियं । ‘सोम-वंस-संभवो दढवम्म
महाराओ अओज्झाए परिवसइ । तस्स पुत्तो अहं, कुवलयचंदो मह णाम, 19 गंतव्वं च मए भगवओ मुणिणो समाएसेण विजयाए पुरवरीए कुवलयमालाए
पलंबियस्स पादयस्स पूरणेण परिणेउं संबोहणेणं च' त्ति । एवं च भणिऊण 21 गओ तं दक्खिणं दिसं कुमारो । भणियं च तीय तावसीय 'कुमार, महंतो उब्वेवो तुह गुरुणं, ता जइ तुम भणसि ता साहेउ एस कीरो गंतूणं सरीर-पउत्ति' त्ति ।
1) P सणिए for भणिए, Jणरवइणो, P दंसणायत्तण, P om. रस. 2) | कंचअच्छविणो भणियं च रायसुएण, Jom. भणियं महाकीर etc. to इहागओ सि त्ति, P adds राइणा भणिओ bcforc महाकीर, P सु त्ति for सि त्ति. 3) P om. च, P om. कुमार. 4) | पसारिओ भुअडण्डेण. 5) Jom. पउत्तीसंपायणेण कुमार. 6) P साह कुमार सड्ढरीरसड्डमाणी. 7) P दिट्ठो कह व कंमि व कालंतरंमि. 8) Jom. च, । देवि for देव, । किं पुण जं for जं पुण. 10) J दाहिणकूले P दीहिणे कूल, । तीय देआडईअ मज्झे. 110 Pom. णम्मयाए णाइदरे. 13) P अम्ह, Pom. वि, Jच परिसवंतस्स. 14) P परिवासो, P आसमपए कुमारो. 15) JP भरालावे, P पयत्ते. 16) J adds य before अम्हेहिं. 17) JP संभमो, P दढधम्म. 18) J उवज्झाए for अओज्झाए, P हं for अहं, P om. मह. 19) P मुणिणा, P विजयपुर०, Poमालालंबियस्स पादस्स पादस्स पूरणेण. 20) J पातयस्स, P परिणेओ, P संबोहणं ति ।. 21) Jadds त्ति after कुमारो, P om. तीय, P तावसीए. 22) P adds गुरूणं before तुम, P साहउ, P पउओ त्ति, Jom. त्ति.