________________
१३७
(२४४) 1 ते य केरिसा उण । अवि य ।
लाडा कण्णाडा वि य मालविय-कणुज-गोल्लया केइ । 3 मरहट्ठ य सोरट्ठा ढक्का सिरिअंठ-सेंधवया ।। ___किं पुण करेमाणा । अवि य । 5 धणुवेओ फर-खेड्डु असिधेणु-पवेस-कणय-चित्त-डंडं च ।
कुंतेण लउडि-उद्धं बाहू-जुज्झं णिउद्धं च ।। 7 आलेक्ख-गीय-वाइय-भाणय-डोंबिल्लिय-सिग्गडाईयं ।
सिक्खंति के वि छत्ता छत्ताण य णच्चणाइं च ।। 9 (२४४) ते य तारिसे दरिउम्मत्त-महाविंझ-वारण-सरिसे पलोएंतो पविट्ठो
कुमारो । दिट्ठाओ य तेण वक्खाण-मंडलीओ । चिंतियं कुमारेण ‘अए, 11 पेच्छामि पुण किं सत्थं वक्खाणीयइ । तओ अल्लीणो एक्कं वक्खाण-मंडलिं
जाव पयइ-पच्चय-लोवागम-वण्ण-वियारादेस-समासोवसग्ग-मग्गण्णा-णिउणं 13 वागरणं वक्खाणिज्जइ त्ति । अण्णत्थ रूव-रस-गंध-फास-सद्द-संजोय-मेत्त
कप्पणा-रूवत्थ-खण-भंग-भंगुरं बुद्ध-दरिसणं वक्खाणिज्जइ । कत्थइ उप्पत्ति15 विणास-परिहारावत्थिय-णिच्चेग-सहावा-यरूव-पयइ-विसेसोवणीय-सुह
दुक्खाणुभवं संख-दरिसणं उग्गाहीयइ । कत्थइ दव्व-गुण-कम्म-सामण्ण17 विसेस-समवाय-पयत्थ-रूव-णिरूवणावट्ठिय-भिण्ण-गुणायवाय-परूवणपरा
वइसेसिय-दरिसणं परूवेति । कहिंचि पच्चक्खाणुमाण-पमाण-छक्क-णिरू19 विय-णिच्च-जीवादि-णत्थि-सव्वण्णु-वाय-पद-वक्कप्पमाणाइवाइणो
मीमसया । अण्णत्थ पमाण-पमेय-संसय-णिण्णय-छल-जाइ-णिग्गहत्थाण21 वाइणो णइयाइय-दरिसण-परा । कहिंचि जीवाजीवादि-पयत्थाणुगय-दव्वट्ठियपज्जाय-णय-णिरूवणा-विभागो-वालद्ध-णिच्चाणिच्चाणेयंतवायं परूवेंति ।
1) P ते या केउणा. 2) P मालविया कनुज्ज, J कुडुक्क for कणुज्ज, P करय for केइ. 3) । टक्का सिरिअंठसेंध० P ढक्का किरिअंगसेंध०. 4) P करेमाणो. 5) P फरुखेंदुं असिधणु, P चित्तंद च । कुतेण. 6) J कुंतो लउडीजुझं णिउद्धं च ।, P बाहुजुद्धं निजुद्धं च. 7) J गीतवाइत, P नाणयाडोंबिलयासेंग्गडाईया । णिक्खंति के वि छत्ताण. 9) P om. दरि, J सविसेसं for सरिसे. 10) P दिट्ठा उ तेण, अरे पुच्छामि. 11) Jadds कम्मि before पुण, J वक्खाणीयति P वक्खाणियइ, P om. एक्कं. 12) | पयति, P विगारा०, P om. त्ति. 13) P संजोयनिमित्तकम्मणा. 14) Jखल for खण, | वक्खाणीयति. 15) J सहावातरूवपयहि P सहावासरूव, P सह दुक्खाणभवं. 16) J रूवं for भवं, । उग्गाहीयति P उग्गाहेति. 17) Jom. रूव, P निरूवणाठितिभिन्न, J गुणातवात. 18) P om. पमाण. 19) P जीवाइ, J सव्वयण्णुवातपततवक्कप्पमाणातिवातिणो. 20) P मिम्मसणया, J प्पमेय, P समय for संसय, J जाति. 21) J वातिणो, P नइवाइय, JP जीवाइ, J पदत्थाणुगत, P •णुगतदव्वट्टिइ. 22) P निच्चाणयं, Jणेअंतवातं, P वायं रूवेंति.