________________
५४
५७) 1 भुय-णयण-मज्झयारे आवत्तो होइ जस्स तुरयस्स ।
सामी घोडय-पालो य तस्स भत्तं ण अज्जेइ ।। 3 णासाएँ पास-लग्गो आवत्तो होइ जस्स तुरयस्स ।
सो सामियं च णिहणइ खलिय-प्पडिए ण संदेहो ।। 5 जाणूसु जस्स दोसु वि आवत्ता दो फुडा तुरंगस्स ।
खलिय-पडिएण णिहणइ सो भत्तारं रण-मुहम्मि ।। 7 कण्णेसु जस्स दोसु वि सिप्पीओ होति तह णुलोमाओ ।
सो सामियस्स महिलं दूमेइ ण एत्थ संदेहो ।। 9 ता देव, एते असुह-लक्खणा, संपयं सुह-लक्खणेमे णिसामेहि त्ति ।
संघाडएसु जइ तिण्णिसु ट्ठिया रोमया णिडालम्मि । 11 जण्णेहिँ तस्स पहु दक्खिणेहिँ णिच्चं जयइ सामी ।।
उवरंधाणं उवरिं आवत्तो जस्स होइ तुरयस्स । 13 वड्इ कोट्ठयारं धणं च पइणो ण संदेहो ।।
बाहूसु जस्स दोसु वि आवत्ता दो फुडा तुरंगस्स । 15 मंडेइ सामियं भूसणेहिँ सो मेहली तुरओ ।।'
(५७) जाव य एयं एत्तियं आस-लक्खणं उदाहरइ कुमारो कुवलयचंदो 17 ताव राइणा भणियं । कुमार, पुणो वि सत्था सुणिहामो' त्ति भणमाणो आरूढो
पवणावत्ते तुरंगमे राया । कुमारो वि तम्मि चेव समुद्दकल्लोले वलग्गो तुरंगमे । 19 सेसा वि महा-सामंता केइत्थ तुरंगमेसुं, केइत्थ रहवरेसुं, केइत्थ गयवरेसुं, के
एत्थ वेसरेसु, अण्णे करहेसुं, अवरे णरेसुं, अवरे जंपाणेसुं, अवरे जंगएसुं, 21 अण्णे झोलियासु ति । अवि य ।
हय-गय-रह-जोहेहिँ य बहु-जाण-सहस्स-वाहणाइण्ण । ____1) P भुययाणे मज्झयाए, P त्तो जस्स होइ तु. 2) P बालो for पालो, J सज्जेइ P अज्जेंति. 3) J सासाय P णाहीए पासग्गो, P तो जस्स होइ तु. 4) P तो for सो, P om. च, P निहणए. 6) J वडिएण. 7) P वि सिप्पिओ होंति आणुलो०. 8) P दूसेइ. 9) P सुहलक्खणा मेति निसामेह त्ति. 10) P सिंघाड०. 11) J ट्ठिता, P ता जाण for जण्णेहिं, J बहु for पहु, P जयति. 12) J उवरंगाणं, P आवत्ता, P होति. 13) P वड्डइ कोट्ठायारं, P पइण्णो. 14) P यस्स, J ढुडा for फुडा. 15) P मंडेहिं, P भूसणाहिं, J तुरगो. 16) P एयं च एत्तियं, P उआहरइ कुमार. 17) P पुणो वीसत्था, P समारूढो for आरूढो. 18) P य for चेव. 19) Pom. केइत्थ रहवरेसुं, Jom. केइत्थ गयवरेसुं के एत्थ वेसरेसुं. 21) P झोलियासु त्ति. 22) P वारुणाइन्नं.