SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (१५१) १९३ 1 रुंटतो च्चिय मरिहिइ संगम-सोक्खं अपावेतो ।।' ___ इमं च सोऊण चिंतियं वणदत्ताए । 'अहो, णिययाणुराओ सिट्ठो इमिणा इमाए 3 गाहाए । ता अहं पि इमस्स णियय-भावं पयडेमि' त्ति चिंतयंतीए भणियं । __'अत्ता भमर-जुवाणं कह वि तुलग्गेण पाविउं एसा । 5 होंत-विओगाणल-ताविय व्व भमरी रुणुरुणेइ ।।' __तीय य सुवण्णदेवाए अणुहूय-णिययाणुराय-दुक्खाए जाणिओ से अणुराओ । 7 भणियं च तीए । 'पुत्ति, अइचिरं वट्टइ इहागयाए, मा ते पिया जूरिहिइ, ता पयट्ट घरं वच्चामो । अह तुह गरुयं कोउहल्लं, ता णिव्वत्ते मयण-महूसवे णिज्जणे 9 उज्जाणे आगच्छिय पुणो वीसत्थं पुलोएहिसि उज्जाण-लच्छिं भगवंतं अणंगं च' त्ति भणमाणी णिग्गया उज्जाणाओ। चिंतियं च मोहदत्तेण । 'अहो, इमीय 11 वि ममोवरि अत्थि हो । दिण्णं च इमीए धाईए महं संकेयं जहा णिव्वत्ते ___ मयण-महसवे णिज्जणे उजाणे वीसत्थं अणंगो पेच्छियव्वो त्ति । सव्वहा 13 तद्दियहं मए आगंतव्वं इमम्मि उज्जाणम्मि'त्ति चिंतयंतो सो वि णिग्गओ । सा य वणदत्ता कह-कह वि परायत्ता घरं संपत्ता देहेण ण उण हियएणं । तत्थ वि 15 गुरु-विरह-जलण-जालावली-करालिज्जमाण-देहा केरिसा जाया । अवि य । ता झाइ हसइ सूसइ सिज्जइ ता पुलय-परिगया होइ । 17 ता रुयइ मुयइ देह हु हु महुरक्खर भणइ ।। ता खलइ वलइ जूरइ गायइ ता पढइ किं पि गाहद्धं । 19 उम्मत्तिय व्व बाला मयण-पिसाएण सा गहिया ।। (१५१) एरिसावत्थाए य तीए अइक्कतो सो मयण-महाकंतार-सरिसो 21 मयण-महूसवो । गरुय-समुक्कंठ-हलहला पयत्ता तम्मि उजाणे गंतु, ओइण्णा __रच्छामुहम्मि । थोवंतरं च उवगया राय-मग्गंतराले य वट्टमाणी दिट्ठा णेण 1) P रुंढंतो, P मरिहइ, P अपावतो. 2) P om. इमाए. 3) P om. पि, P नियभावं, Jom. त्ति, P चिंतियं भणियं. 5) P विओयानल, J भाविअव्व for तावि०, P रुणरुणेइ. 6) P वि for य, P नियणाणुरादुक्खाए, P adds राया after से. 7) J पुत्त for पुत्ति, J •चिरं च इहागया माए पिया, P om. मा ते, P जूरिही ता. 8) तुम for तुह, P कोऊहयं निव्वत्ते ता मयण, J मयणे. 9) J विसाथाए पलो०, P लच्छी, P अणंगवत्ति. 10) J उज्जाणओ. 11) J धाइए, P om. महं, J जह. 13) Jom. त्ति, Jom. सो. 14) J वि वरायत्त. 15) P जमाणमदेहा. 16) P गायइ for जाइ, P ज्झिज्जइ for सिज्जइ. 17) J हूं हूं. 18) P बइलइ लइ for वलइ, P तो for ता. 19) P मण for मयण. 20) J •वत्थाअ य, P सो मयणमहाकंतारसरिसो. 21) P हलहला य पत्ता तम्मि. 22) P adds य before णेण.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy