SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (१४०) १७९ 1 भगवओ धम्मणंदणस्स चलण-जुवलए । भणियं च णेण । 'जं एयं ते कहियं भगवं सव्वं पि तं तह च्चेय । 3 अलियं ण एत्थ वर-जस तिल-तुस-मेत्तं पि ते अत्थि ।। ता भगवं दे जंपसु एत्थ मए किं च णाह कायव्वं । 5 किं ता सुरसरिय च्चिय अहवा अण्ण पि पच्छित्तं ।। __ (१४०) भणियं च गुरुणा धम्मणंदणेणं । 7 ‘जलणो डहइ सरीरं जलं पि तं चेय णवर सोहेइ । अंगट्ठियाइँ भंजइ गिरी वि णवरं णिवडियाणं ।। देवाणुपिया जं पुण घण-कसिणं विरइयं पुरा कम्मं । तं पर-तवेण तप्पइ णियमा सम्मत्त-जुत्तेणं ।। 11 ता उज्झिऊण लोह होसु विणीओ गुरूण सय-कालं । कुणसु य वेयावच्चं सज्झाए होसु अहिउत्तो ।। 13 खंतिएँ देसु चित्तं काउस्सग्गं च कुणसु ता उग्गं । विगई परिहर धीरो वित्ती-संखेवणं कुणसु ।। 15 पालेऊण वयाइं पंच-महासद्द-पढम-गरुयाई । गुरुयण-दितॄण तओ अणसणएणं मुयसु देहं ।। 17 जत्थ ण जरा ण मच्चू ण वाहिणो णेय सव्व-दुक्खाई। सासय-सिव-सुह-सोक्खं अइरा मोखं पि पाविहिसि ।।" 19 इमं च णिसामिऊण पहरिस-वियसमाण-वयणेणं भणियं लोहदेवेणं । भगवं जइ ता जोग्गो इमस्स तव-संजमस्स ता देसु । 21 मित्त-वहं मम पावं परिसुज्झइ जेण करणेणं ।' ___ भगवया वि धम्मणंदणेण ____1) P जुवलये. 2) J या for ते (after पि). 6) P om. च. 7) P दहइ, P कोहोई for सोहेइ. 8) P नवरं विनडियाण. 9) P adds जीवेण बहु before घण. 10) P जत्तेणं ।।. 11) J गुरुअणस्स सयकालं. 12) J अभियुत्तो. 13) P खंतीय, J काउसग्गं. 14) P विगई, P धीरो विरो वित्ती. 15) P पउमगुरुयाई. 16) J अणसएणं. 17) J तओ तत्थ जत्थ for the first line जत्थ ण जरा etc. J पावेसि. 19) P भणियं च लोभदेवेणं.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy