SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (१३४) १७१ 1 1 जक्खो वा रक्खसो वा, किमम्हेहिं कयं पावं, किं वा तुमं कुविओ । सव्वहा दिट्ठो कोवो, संपयं पसायं पेच्छिमो' त्ति । तओ पहाइओ पलय-पवण-संखुद्ध3 मयरहर-भीसणो महासद्दो । किलिकिलेंति वेयाला । णच्वंति जोइणीओ । पयत्ता बिहीसिया - संघाया । ताणं चाणंतरं 5 मुह-कुहर-विणिग्गउग्गिण्ण-जाला-करालाचलंतंत- पब्भार- पच्वंत-गंधुक्कडं दीह - दंतावली -3 - डक्क - रोवंत - डिंभं सिवाराव - भीमं भउव्वे - वियासेस-लोयं 7 महाडाइणी - णच्चणाबद्ध -हासं । विरइय-णर-सीस-मालावयं तंडयं णच्चमाणस्स वेयाणिलुद्धूय-संघट्ट9 खट्टक्खडाराव- पूरंत-मुज्झत-वेयाल - जालावली-रुद्ध - संचार - मग्गं णहं दीसए । पहसिय-सिय-भीम-दीहट्ट -हासुच्छलंतद्ध-बद्धंधयारम्मि णासेंतमच्चत्थ-दीहंकरं 11 कंक- माला - महामास - लुद्धाए गिद्धावलीए समं सेवियं । खर-णहर-महा-पहाराहयद्दारियासेस-खज्जंत-जंतू-रवाराव-भीमं महा-हास13 संसद्द -गद्दब्भ- पूरंत - बीभच्छ-पेच्छं महा-रक्खसं । ति । (१३४) तेण य मुह - कुहर - विणिग्गयग्गि- जालावली-संवलिज्जंतक्खरं 15 पलय-जलहर-समेणं सद्देणं भणियं । 'रे रे दुरायार पाव कूर - कम्म णिद्दय णिक्करुण, भद्दसेट्ठि वरायं अणवराहं वावाइऊण एवं वीसत्थं पत्थिओ' त्ति 17 भणमाणेण समुक्खित्तं दाहिण - दीह - भुया-डंडेणं तं जाणवत्तं । समुद्धाइओ गयण-हुत्तं । तओ तं उप्पइयं जाणवत्तं केरिसं दीसिउं पयत्तं पायालयलाओं समुट्ठियं व गयणंगणे समुप्पइयं । असुर - विमाण- सरिच्छं व दीस जाण - वरवत्तं ॥ 21 ताव उप्पइयं जाव जोयण - सयं दुरुत्तरं । तओ रोस -वस-सिमिसिमेंत-हियएण अच्छोडियं कह दीसिउं पयत्तं । अवि य । 19 1) J om. जक्खो वा. 2) P पेच्छामो, J om. त्ति. 3) P पयत्तो. 5) P चलंतपब्भार. 7) P महालाइणी. 8) P वयंसतंडयं, P वेयानिलुद्धसंघट्टखट्टघडाराव. 9) P दीसते । 10) P हासुच्छलंतबद्धंधयारविणासेंत ०. 12) P कर for खर, P repeats नहर, P खज्जंतजियंतजंपूर, P हहा हाससंभद्दगद्दभ. 14 ) P संचलिज्जंतिखरपलय. 17) P भुयादंडेणं. 18) J उप्पइउं P समुप्पइयं, P अवि य after पयत्तं ।. 21) P उप्पइउं, J सिमिसिमिसिमेंत P • सिमिंत. 22 ) J कहं अ दीसिउं.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy