SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५५ (१२१) | अवरद्धं ति वियाणइ जाणइ काउं पडिप्पियं सुयणो । एक्कं णवरि ण-याणइ दक्खिण्णं कह वि लंघेउं ।। 3 तओ एयं जाणमाणो वि सो मूढो तं चिय सोइउं समाढत्तो । हा कह मित्तो होहिइ वसणावडिओ अरण्ण-मज्झम्मि । 5 पिय-मित्त-विप्पहूणो मओ व्व णिय-जूह-पब्भट्ठो ।। (१२१) एवं च सो सज्जणो जाव चिंतिउं पयत्तो, ताव णरणाह, इमो वि 7 मायाइच्चो किं काउमाढत्तो । चिंतियं च णेण 'अहो, जं करियव्वं तं कयं । संपयं णीसंको दस वि इमाइं रयणाई अत्तणो गेण्हिमो, फलं च भुजिमो' । 9 चिंतयंतस्स ‘हण हण हण' त्ति 'गेण्हह गेण्हह' त्ति समुद्धाइओ महतो कलयलो । पुरओ भय-वेविर-हियएण य से णिरूवियं जाव दिट्ठो अणेय11 भिल्ल-परिवारो सबरसेणो णाम पल्लिवई । तं च दटूण पलाइउं पयत्तो । ___पलायमाणो य धणु-जंत-पमुक्क-सरेहिं समाहओ णिवडिओ गहिओ । णिरूवियं 13 च दिळं रयण-पोत्तयं, समप्पियं च णेहिं चोर-सेणावइणो । णिरूवियं च णेण ___ जाव पेच्छइ दस रयणाई महग्घ-मोल्लाई । भणियं च णेण 'अरे, महंत कोसल्लियं 15 अम्हाण इमेण आणिय, ता मा मारेसु, बंधिऊण पक्खिवह एक्कम्मि कुडगे । ___ कयं च णेहिं चोर-पुरिसेहिं जहाइटुं । 17 (१२२) सो य चोर-सेणावई णियय-पल्लीए ससंमुहं वच्चंतो संपत्तो तमुद्देसं । तत्थ भणियं च णेणं 'अरे अरे, तण्हा बाहिउँ पयत्ता । ता किं इमम्मि पएसे 19 कहिंचि जलं अस्थि । भणियं च एक्केण चोरेण । ‘देव, एत्थ पएसे अत्थि जुण्णं कूवं, ण-याणीयइ तत्थ केरिसं जलं' ति । भणियं च सेणावइणा । ‘पयट्ट, 21 तत्थेव वच्चामो' त्ति भणंता संपत्ता तम्मि पएसे । उवविठ्ठो य वड-पायवस्स हेटुओ सेणावई । भणियं च णेण रे, कड्डह पाणियं, पियामो' । आएसाणंतर ___ 1) P पडिप्पिउं सुयण्णो. 2) J णवर. 3) P तं चेव य सोइउं. 4) P होही. 5) J णिअजूह P नियजूय. 6) P om. जाव, P ता for ताव, P om. वि. 9) J भणंति for हणत्ति, P गेण्ह गेण्ह, P समुट्ठाइओ. 11) P परियरो सबरो नाम, Jom. य. 12) J धणुजुत्त, P निवडिउं, Jom. च. 15) P अम्ह इमेण, P बंधेऊण पक्कवह. 17) P पल्लिए. 18) P om. च, P अरे रे, P ता किमिमं पि पएसे किंपि चि वि जलं. 19) P भएणियं for भणियं, P om. अत्थि. 20) J जुण्णकूवं P जुन्नं कूव न याणिमो य तत्थ. 22) P कन्हह for कड्डह.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy