SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० 1 पच्चक्खेण वित्ते ण य अणुमाणं ण उवमाणं ।। अह भणसि आगमेणं तं पुण सव्वण्णु - भासियं होज्ज । 3 तस्स पमाणं वयणं जइ मण्णसि तो इमं सुणसु ।। पडण-पडियस्स धम्मो ण होइ तह मंगुलं भवइ चित्तं । 5 सुद्ध - मणो उण पुरिसो घरे वि कम्मक्खयं कुणइ ।। तम्हा कुणह विसुद्धं चित्तं तव-णियम-सील-जोएहिं । अंतर-भावेण विणा सव्वं भुस - कुट्टियं एयं ।।' (१०९) एवं च णिसामिऊणं माणभडो विउडिऊण माण-बंधं णिवडिओ 9 से भगवओ धम्मणंदणस्स चलण - जुवलए । भणियं च णेण । 'भगवं दुक्ख-सय-णीर-पूरिय-तरंग-संसार-सागरे घोरे । भव्व-जण-जाणवत्तं चलण - जुयं तुझ अल्लीणो ।। जं यं हि महत्तंतं तए अपुण्णस्स । 13 तं तह सयलं वुत्तं ण एत्थ अलियं तण - समं पि ।। ता तं पसियसु मुणिवर वर-णाण-महातवेण दिप्पंत 15 पाव-महापंक-जलोवहिम्मि धारेसु खिप्पंतं ।।' भणियं च गुरुणा धम्मणंदणेणं । 'सम्मत्तं णाण तवो संजम - सहियाइँ ताइँ चत्तारि । मोक्ख-पह-पवण्णाणं चत्तारि इमाई अंगाई || 7 11 17 19 पडिवज्जइ सम्मत्तेणं जं जह गुरु-जणेण उवइट्ठ | कजाकज्जे जाणइ णाण - पईवेण विमलेणं ।। (१०९) 21 जं पावं पुव्व- कयं तवेण तावेइ तं णिरवसेसं । अण्णं णवं ण बंधइ संजम- जमिओ मुणी कम्मं ।। 2) P भणि for भणसि, P होज्जा. 3) P repeats वयणं. 4) P पडणवडियस्स, P जइ for तह, P कह वि for भवइ . 5) P वि पावक्खयं करइ. 6) P जोगेहिं. 7) P सव्वं तुसमुट्ठियं एयं. 8) J एयं च, P विउट्ठिऊण, J माणवधं P माणबंधे. 9) P सेस भगवओ, P जुवण, J तेण for णेण. 11 ) P भवजलहि for भव्वजण. 12 ) P अउण्णस्स. 13) P वत्तं for वृत्तं. 14 ) Pom. महा. 15) J जलोयहिअअम्मि, P खुप्पंतं. 17) J संजमसमियाई. 19 ) JP जहा, P गुरुयणेण. 20) P कज्जाकज्झं.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy