SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (९१) ११७ 1 ‘सुंदरि सुमिणे दीससि हियए परिवससि घोलसि दिसासु । तह वि हु मणोरहेहिं पच्चक्खं अज दिट्ठासि ।। 3 तुह सोहग्ग-गुणिंधण-वड्डिय-जलणावली महं कामो । तह कुणसु सुयणु जह सो पसमिज्जइ संगम-जलेण ।।' 5 एयं मंतिजमाणं सुयं चंडसोमेण आसण्ण-संठिएणं । दिण्णं च णेण कण्णं । ___ एत्थंतरम्मि पडिभणिओ तीए तरुणीए सो जुवाणो 7 'बालय जाणामि अहं दक्खो चाई पियंवओ तं सि । दढ-सोहिओ कयण्णू णवरं चंडो पई अम्ह' ।। 9 (९१) एयं च सोऊण चंड-सद्दायण्णणा जाय-संकेण चिंतियं चंडसोमेणं । ‘णूणं एसा सा दुरायारा मम भारिया । 11 ममं इहागयं जाणिऊण इमिणा केण वि विडेण सह मंतयंती ममं ण पेच्छइ । ___ ता पुणो णिसुणेमि किमेत्थ इमाणं णिप्फण्णं दुरायाराणं' ति । पडिभणियं च 13 जुवाणेण । चंडो सोम्मो व्व पई सुंदरि इंदो जमो व्व जइ होइ । 15 अज्ज महं मिलियव्वं घेत्तव्वा पुरिस-वज्झा वा' ।। भणियं च तरुणीए । ‘जइ एवं तुह णिच्छाओ ता जाव महं पई इह कहिं पि 17 णड-पेच्छणयं पेच्छइ ता अहं णिय-गेहं गच्छामि, तत्थ तए मम मग्गालग्गेणं चेय आगंतव्वं' ति भणिऊण णिग्गया, घरं गया सा तरुणी । चिंतियं च 19 चंडसोमेणं 'अरे, स च्चिय एसा दुरायरा, जेण भणियं इमीए चंडो मह पइ' त्ति । अण्णं च 'इह चेय पेच्छणए सो कहिं पि समागओ' त्ति । ण तीए एत्थ 21 अहं दिट्ठो त्ति । ता पेच्छ दुरायारा दुस्सीला महिला, एएणं चेय खणेणं एमहंत आलप्पालं आढत्तं । ता किं पुण एत्थ मए कायव्वं' ति । जाव य इमं चिंतेइ 3) P जाला• for जलणा०, P महक्कामो. 4) P कुण for कुणसु. 5) P एयं च, मंति, J आसण्णट्ठिएणं. 7) P बालय जणोमि. 8) P मज्झ for अम्ह. 9) Jom. चंडसद्दायण्णणा, P जाया से केण. 11) P मममिहागयं, P इमिणा य नो केण. 12) P om. च. 13) P जुयाणेण. 14) P सोमो, JP जसो for जमो, P इह होज्ज for जइ होइ. 15) P adds नो before घेत्तव्वा, P om. वा. 16) P कहं for कहिं. 17) Pण for णड, P ताव for ता, J णिअअ for णिय, P वच्चामि for गच्छामि. 18) Jom. घरं गया. 19) J अवरे for अरे. 20) P इह पेक्खणए चेय कहिं, P अहमेत्थ for एत्थ अहं. 21) P तो for त्ति । ता, J महिलाए for महिला, J एमहतं आलपालं. 22) P महंतं एवं आलप्पालं, P समाढत्तं for आढत्तं, J inter. मए एत्थ.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy