SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नमस्कारं विना सर्वममादत्स्व यथारुचि। त्रि.शि.पु. च. पर्व ७ - प / ३५ पू. ३३० ३०. घट प्रमृतिदिव्यानि वर्तन्तं हन्त सत्यतः । सत्याद् वर्षति पर्जन्य : स्तयात्सिद्ध्यंति देवता: । त्रि.श.च. पर्व ७ - २४४५ पृ. ११८ ३१. सभी धर्मो की दृष्टि से अहिंसा का विचार श्रीमद् मित्रानंद सुरीश्वरजी महा. सा. पू. ९ ३२. पशुनारटतोडपश्यं पाश्वद्वाननागसः यज्ञे वधाय चानीतान् सैनिकैरिव तदद्विजै: ॥ त्रि. श. च. २ / ३६४ पृ. १०२ ३३. क्रव्यादतुल्या ये कुर्युयज्ञं छागवधा दिना । तं मृत्व नरके घोरे तिष्ठेयर्दु : खिनश्चिरम् । वही - २/३७१ पृ. १०४ ३४. धर्म : प्रोक्तो हिंसात्ः सर्वज्ञैस्त्रि जगद्वित : पशुहिंसात्मकाद्यज्ञात स कर्थ नाय जायताम् ॥ वही ३५. मद्यमांसपरीहारप्रधानं धर्म वही - ४/९९ पृ. २३७ ३६. स्वप्नादनन्तरं तस्माच्चैत्यपूजां चकार सा । वही - ११४६ पृ. २९ नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत । वही - २ / १६७ पृ. ६५ अर्हतामृषमादीनां पूजां सांडष्टविद्यां व्यधात् । वही २ / २६६ पृ. ८४ मुनिसुव्रतदेवार्चा स्थापयित्वार्चयः स्म ते । वही ३ / १९३ पृ. १९६ पुरुचैत्येषु सर्वषु श्रीमतामर्हतां तदा । विशेषेणाष्टधा पूजां स्त्रात्रपूर्व व्यधानृप: ॥ वही ४/१८८ पृ. २५४ वंदित्वा तं महासाधुमसामान्योपकारिणम् । १ / १५८ पृ. १२ ३७. एवमुक्त्वा नमस्कृत्य पितरौ सानुजोऽपि सः/त्रि. श. च. २/ २२ पृ. ३७ आसने चासमायार्स तं मनिं स्वयमर्पिते। प्रणम्य च दशग्रीवः स्वयमुर्व्यामुपाविशत। वही । २/३४२ पृ. ९८ लज्जानम्राननः सोऽपि नमाम पिंतर मुनिम । वही २ / ३४२ पृ. ९८ प्रणम्य पितरौ तत्राज्ज्नावासगृहं ययौ । वही ३ : २२२/पृ. २०२ गरुर्धर्मोपदेष्टैव। वही / २/४३३ पृ. ११४ ३८. त्रिषष्टिशलाकापुरुषचरित पर्व - ७ / ५ / २८६ पृ. ३७९ ३९. सीताप्यूचे न तैं दोषो न च लोकस्य कश्चन । न चान्यस्यापि कस्यापि किं तु मत्पूर्वकर्मणाम् । वही ९ / २२९ पृ. ६८४ ४०. प्राग्जन्मनि मया तेपे तपाऽल्पं तेन मे । . رال नंदीश्वरार्हदयात्रायां नापृयंत मनोरथः ॥ वही - १/४० पृ. ८ अथवा यदमेव पूर्व दु:कर्मचरितं मया । ४९. त्रि. श. पु. च. पर्व ७. तस्यापि भूयस्तु भवेष्वन्त्र भव चिरम् ॥ वही ४/४ पृ. ४१ अथवा नैव दोषस्ते दोषां मत्पूर्व कर्मणाम् वही ३ / १०१ पृ. १०८ ४/३८१.४/३९२ से ८१८ तक २/ ३७९ पृ. १०६ - त्रिपुत्र. ७-४/२१ पृ. २२२ 66
SR No.022699
Book TitleJain Ramayan
Original Sutra AuthorN/A
AuthorVishnuprasad Vaishnav
PublisherShanti Prakashan
Publication Year2001
Total Pages216
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy