SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ४४८. वही, ८/५४ -- ५५ ४४९. अथ स्वस्वप्रतिपन्नास्ताः कुमारीर्यथाविधि । राघवा वुपयेमाते खेचरीगीत मंगलौ। भौगास्तत्रोपभुञ्जानो निर्विघ्नं राम लक्ष्मणौ ॥ सुग्रीवाद्यै : सैव्यमानौ षडब्दीमतिनिन्यतुः ॥ ४५०. वही, ८/५७ - ५८ ४५१. त्रिशपुच. पर्व ७, - ८/६१-६८ ४५२. त्रिशपुच. पर्व ७, - ८/६९ - ७४ ४५३. आयांतों पुष्पकारुढौ दुरादपि निरीक्ष्य तों। अभ्यगात्कुंजरारुढो भरतः सानुजोडपि हि । ४५४. त्रिशपुच पर्व ७, - ८/७८ - ७९ ४५५. वही, ८/८० - ८९ ४५६. अथोत्सवमयोध्यायां भरतोडकारयन्मुदा। पुरतो रामपादनां पत्तिमात्रत्वमाचरन् । वही, ८/९१ - ९७ ४५७. त्रिशपुच पर्व. ७, ८१, ९८, १०६ ४५८. त्रिशपुच पर्व ७, ८/१०७ - ११२ ४५९. वही, ११३ - १४८ ४६०. इति पूर्व भवाच्छ्रुत्वा विरक्तो भरतोडधिक्म् । व्रतं राजसहस्रेणाग्रहीन्मोक्षमियाय च॥ कुँजरः सोडपि वैराग्याविधाय विविधं तपः। प्रपन्नानशनो मृत्वा ब्रह्मलोके सुरोडभवत् ।। व्रतं भरतमातापि कैकेयी समुपादेद पालयित्वा निष्कलंकं प्रपेदे पदमव्ययम्। ६/८-१४९-१५१ ४६१. त्रिशपुच. पर्व ७, ८/१५३ - १६३ ४६२. त्रिशपुच. पर्व ७, ८/१६० - १६४ ४६३. वही, ८ / १६५-१७१ ४६४. त्रिशपुच. पर्व ७, ८/१९१-२१४ ४६५. वही, ८ / २३९ - २४६. ४६६. वही, ८/ २४८ - २५३ ४६७. त्रिशपुच. पर्व ७, ८ / २५४ - २७५ ४६८. वही, ८। २७६ - २८१ ४६९. वही, ८/२८२ - २८४ ४७०. वही, ८/२८५ - ३०५ ४७१. त्रिशपुच. पर्व ७, ८/३०६ - ३१८ ४७२. यदि निर्वादभीतस्तवं परीक्षां नाकृथाः कथम्। शंकास्थाने हि सर्वोडपि दिव्यादि लभते जनः ॥ 126
SR No.022699
Book TitleJain Ramayan
Original Sutra AuthorN/A
AuthorVishnuprasad Vaishnav
PublisherShanti Prakashan
Publication Year2001
Total Pages216
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy