SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उदीरणाकरण ठाणेसु चउसु अपुमं, दुट्ठाणे कक्खडं च गुरुकं च । अणुपुव्वीओतीसं, नरतिरिएगंतजोग्गाय ॥४५ वेया एगट्टाणे, दुट्ठाणे वा अचक्कु चक्खू य । जस्सत्थि एगमवि अक्खरं तु तस्सेगठाणाणि ४६ मणनाणं सेससमं मीसगसम्मत्तमवि य पावेसु । छट्ठाणकडियहीणा, संतुक्कस्सा उदीरणया ॥४७॥ विरियंतरायकेवल-दसणमोहणीयणाणवरणाणं । असंमत्तपज्जएसु, सव्वदव्वेसु उ विवागो॥४८॥ गुरुलघुगाणंतपएसिएसु, चक्खुस्स रूविदव्वेसु । ओहिस्स गहणधारण-जोग्गे सेसंतरायाणं ४९ वेउवियतेयग-कम्मवन्नरसगंधनिद्धलुक्खाओ। सीउण्हथिरसुभेयर, अगुरुलघुगोय नरतिरिए ५० चउरंसमउयलहुगा, परघाउजोयइट्ठखगइसरा। पत्तेगतणू उत्तरतणूसु, दोसुवि य तणू तइया ५१ देसविरयविरयाणं, सुभगाएजजसकित्तिउच्चाणं । पुव्वाणुपुब्बिगाए, असंखभागो थियाईणं ॥५२॥ तित्थयरं घाईणि य, परिणामपञ्चायाणि सेहाओ। भवपच्चइया पुवुत्ता, वि य पुव्वुत्तसेसाणं ॥५३॥
SR No.022681
Book TitleKarmprakruti Mool
Original Sutra AuthorN/A
AuthorVanchayamashreeji
PublisherGirdharlal Kevaldas Dalodwala
Publication Year1962
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy