SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २४ ] मुनिवीरशेम्वरविजयनिर्मिता [१ परिशिष्टम् ॥अथ भवस्थितिसत्कानि दश परिशिष्टानि ॥ .. ॥ अथ प्रथमं परिशिष्टम् ।। ॥ मूलगाथाः ॥ - खविअभवठिइसिरिमुहरि-पासं पणमिम हियत्यमत्तसुया। वोच्छं भवठिहमोहे, . गइईदियकायवेएसु ॥ १ ॥ खुड्डभवोऽत्थि भवठिई, हस्सा तेत्तीससागरा जेट्टा । सव्वणिरयदेवाणं, दुहाऽस्थि कायठिइसमियराण लहू॥॥ णवरं. अंतमुत्तं, थोए खुड्डगभवो गपुसस्स । गुरुभवठिई तिपल्ला, तिरि-तिपरिणदितिरियणराणं ॥ ३ ॥ एगिदिय-पुहवीणं, परिससहस्साणि होइ बावीस।। सा चेव होइ तेसिं, बायर-बायरसमत्ताणं ॥ ४ ॥ बेइ दियाइगाणं, कमसो बारह समा अउणवण्णा । दिवसा तह छम्मासा, तप्पज्जत्ताण एमेव ।। ५ ।। .दनवाऊणं कमसो. वाससहस्साणि सत्त तिणि मवे। तिदिणा-ऽग्गिस्सेवं सिं, बायर-बायरसमत्ताणं ।।६।। वासा-ऽस्थि वस सहस्सा, वरणपत्तेमवणतस्समत्ताणं । दुपणिदितसपुमणपुम-सण्णीर्ण जलहितेत्तीसा ॥७॥ थीप पणवण्णपलिमा, भवे असण्णिस पुवकोडी उ । भिन्न मुहत्तमियरगइ-इदियकायपणतीसाए ॥८॥ सिरिवीरसेहरविजय-मुणिणा सिरिपेमसूरिसंणिज्मे । देवगुरुपहावामो, भवट्टिई णिम्मिया एसा ॥ ६ ॥ . मंदमहमपुवमोगा-इहे उणा कि पि आगमविरुद्ध। एत्य सिआ करिअ किवं, मइ तं सोहन्तु सुअणिहिणी। १०।।
SR No.022676
Book TitleBhavsthiti Part 02
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy